B 22-17 Prajñāpāramitā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 22/17
Title: Prajñāpāramitā
Dimensions: 31.5 x 5.5 cm x 399 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 5/200
Remarks: I

Reel No. B 22/17

Title Aṣṭasāhasrikā Prajñāpāramitā

Subject Bauddhaśāstra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State damaged by breaking

Size 31.5 x 5.5 cm

Binding Hole 2

Folios 399

Lines per Folio 6

Foliation figures in the right margin of the verso

Place of Deposit NAK

Manuscript Features

This MS is preserved with an illustrated wooden cover. An extra folio in the beginning with a note in Newari language on the verso is found.

Excerpts

Beginning

Line 1: [namo bhagavatyai] āryaprajñāpāramitāyai ||

nirvikalpe namas tubhyaṃ prajñāpāramite ’mite |
yā tvaṃ sarvānavadyāṅgi niravadyair nirīkṣase ||

ākāśam iva ni

Line 2: ///n nirakṣarām |

yas tvāṃ paśyati bhāvena sa paśyati tathāgatam ||
tava cāryaguṇāḍhyāyā buddhasya ca jagadgu

Line 3: ///[roḥ| na paśyantya]ntaraṃ santaś candracandrikayor iva || (fol. 1v)

evam mayā śrutam ekasmin samaye bhagavān rājagṛhe viharati sma || gṛdhrakūṭe pavate (!) mahatā bhikṣusaṃghena sārddham || (fol. 2v)

Sub-Colophons

āryāṣṭasahasrikāyāṃ (!) prajñāpāramitāyāṃ sarvākārajñatācayāparivartto (!) prathamaḥ || (fols. 26v–27r)

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ śakraparivartto dvitīyaḥ || (fol. 39v)

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyām aprameyaguṇadhāraṇapāramitāsūpasatkāraparivarttas tṛtīyaḥ || (fol. 76v)

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ guṇaparikīrttanaparivarttaś caturthaḥ || (fol. 83v)

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ puṇyaparyāyaparivartto nāma pañcamaḥ || (fol. 112r)

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyām anumodanāparivarttaḥ ṣaṣṭhaḥ|| (fol. 142r)

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyān nirayaparivarttaḥ saptamaḥ|| (fol. 153r–v)

āryāṣṭasāhasrikāyā (!) prajñāpāramitāyāṃ viśuddhiparivartto (nāmā)ṣṭamaḥ || (fol. 163r)

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ śrutiparivartto nāma navamaḥ || (fol. 168v)

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyā(!) dvāraśaṣaguṇaparikīrttanaparivartto daśamaḥ || (fol. 187r)

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ mārakarmaparivartta ekādaśaḥ || (fol. 203r)

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ lokasandarśanaparivartto dvādaśaḥ || (fol. 222r)

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyām amacimtya(!)parivarttas trayodaśaḥ || (fol. 227v)

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyām aupamyaparivarttaś caturdaśaḥ ||(fol. 234r)

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ devaparivartto(!) pañcadaśaḥ || (fol. 242v)

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ tathatāparivarttaḥ ṣoḍaśaḥ || (fol. 254r)

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyām avinivarttanīyākāraliṅganimittaparivarttaḥ saptaḥdaśaḥ (!) || (fol. 268r)

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ śūnyatāparivartto ’ṣṭādaśaḥ || (fol. 276r)

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ gaṅgadevābhaginīparivartta ekonaviṃśatitamaḥ || (fol. 290r)

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyām upāyakauśalyaparimāṃsāparivartto viṃśatitamaḥ || (fols. 298v–299r)

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ mārakarmaparivartta ekaviṃśatitamaḥ || (fol. 307r)

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ kalyāṇamitraparivartto dvāviṃśatitamaḥ || (fol. 315v)

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ śakraparivartto nāma trayoviṃśatitamaḥ || (fol. 318v)

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyām abhimānaparivartto nāma caturviṃśatitamaḥ || (fol. 323v)

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ śikṣāparivarttaḥ pañcaviṃśatitamaḥ || (fol. 330v)

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ māyopamaparivartto nāma ṣaḍviṃśatitamaḥ || (fol. 337v)

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ māraparivarttaḥ saptaviṃśatitamaḥ || (fol. 346v)

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃm(!) avakīrṇṇakusumaparivartto ’ṣṭāviṃśatitamaḥ || (fol. 360v)

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyām anugamaparivartta ekonnatriṃśattamaḥ (!) || (fol. 364v)

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ sadāpraruditaḥ parivarttas triṃśattamaḥ || (fol. 386v)

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃn(!) dharmodgataparivartta ekaviṃśattamaḥ (!) || (fol. 397v)

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ parīndanāparivartto dvātriṃśattamaḥ || (fol. 399v)

End

samāptā ceyaṃ bhagavaty āryāṣṭasāhasrikā prajñāpāramitā sarvatathāgatajananī sarvabodhisatvapratyekabuddhaśrāvakāṇāñ ca mātā dharmamudrā dharmanābhir ddharmabherī dharmanetrī dharmaratnanidhānam ekato dharmakośo dharmācintyādbhutadarśananakṣatramālā sarvasukhahetur iti || (fol. 399v)

Microfilm Details

Reel No. B 22/17

Date of Filming 17-09-1970

Used Copy Berlin

Type of Film negative

Remarks exps. of 65v-66r, 292v-293r and 317v-318r are out of focus.

Catalogued by DA

Date 2002