B 22-1 Śivagītā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 22/1
Title: Śivagītā
Dimensions: 41 x 5.5 cm x 168 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Stotra
Date: LS 514
Acc No.: NAK 1/1077
Remarks:


Reel No. B 22/1

Title Śivagītā saṭīkā

Remarks with commentary

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete

Size 41 x 5.5 cm

Binding Hole 1

Folios 168

Lines per Folio 4

Foliation figures in the left margin of the verso

Scribe Vaṃśamaṇi

Date of Copying 517 āṣāḍhakṛṣṇa 5 maṅgalavāra

Place of Deposit NAK

Accession No. 1-1697

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śivāya ||

sūta uvāca ||

athātaḥ saṃpravakṣyāmi guhyaṃ kaivalyamuktidaṃ |
arthagrahān maheśasya bhavadukkhasya bheṣajaṃ ||

sūta uvāca dharmmajijñāsūn ṛṣīn pratīti śeṣaḥ. athaśabda ānantaryyavacanaḥ | vratādidharmmajijñāsāpagamānantaraṃ. maṅgalārtho vā ’thaśabdaḥ tad uktaṃ oṅkāraś cāthaśadaś ca dvāv etau brahmaṇaḥ purā. |

kaṇṭhaṃ bhitvā viniryyātau tena māṅgalikāv ubhāv iti (fol. 1v)

Sub-colophons

iti śrīpadmapurāṇe śivagītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre bhaktiyogo nāma prathamo dhyāyaḥ || (fol. 6r)

iti padmapurāṇe śivagītāsūpaniṣatsu dvitīyo dhyāyaḥ || (fol. 19r)

iti śrīpadmapurāṇe śivagītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre ’gastyarāmasamvāde tṛtīyo dhyāyaḥ || (fols. 27v-28r)

iti śrīpadmapurāṇe śivagītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śivaprādurbbhāvo nāma caturtho dhyāyaḥ || (fol. 33v)

iti śrīpadmapurāṇe śivagītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śivaprādurbbhāvo nāma pañcamo dhyāyaḥ || (fol. 37v)

iti śrīpadmapurāṇe śivagītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre vibhūtiyogo nāma ṣaṣṭho dhyāyaḥ || (fol. 63v)

iti śrīpadmapurāṇe śivagītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śivarāmasamvāde(!) viśvarūpadarśanaṃ nāma saptamo dhyāyaḥ || (fol. 84v)

iti śrīpadmapurāṇe śivagītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre garbbhopetyādikathanaṃ nāmāṣṭamo dhyāyaḥ || (fol. 99v)

iti śrīpadmapurāṇe śivagītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre dehasvarūpanirūpaṇaṃ nāma navamo dhyāyaḥ || (fol. 116r)

iti śrīpadmapurāṇe śivagītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre jīvasvarūpanirūpaṇaṃ nāma daśamo dhyāyaḥ || (fol. 128v)

iti śrīpadmapurāṇe śivagītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śivarāmasamvāde jīvagativibhāgo nāmaikādaśo dhyāyaḥ || (fol. 135r)

iti śrīpadmapurāṇe śivagītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre upāsanāvidhinirūpaṇaṃ nāma dvādaśo dhyāyaḥ || (fol. 141rv)

iti śrīpadmapurāṇe śivagītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre mokṣasvarūpasādhananirṇṇayo nāma trayodaśo dhyāyaḥ || (fol. 148r)

iti śrīpadmapurāṇe śivagītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre pañcakośopāsanaṃ nāma caturdaśo dhyāyaḥ || (fols. 154v-155r)

iti śrīpadmapurāṇe śivagītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre bhaktiyogo nāma pañcadaśo dhyāyaḥ || (fol. 159r)

iti śrīpadmapurāṇe śivagītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śivarāmasamvāde mokṣādhikāribhaktividhinirṇṇayo nāma ṣoḍaśo dhyāyaḥ || (fol. 168v)

End

tasyāyam āśayaḥ | yady api bahir eva śayyātrayaṃ karttavyaṃ praśastaṃ tathāpi yadā viharaṇāṅgaṇe cet prasaktis tadā śrautasya viharaṇāsya prābalyāt tadanurodhena dve śayye kṛte py anuṣṭheye iti || (fol. 168v)

Colophon

lipir iyaṃ vaṃśamaṇeḥ | lasaṃ 517 āṣāḍhakṛṣṇāpañcamīkuje ||

kīrṇṇāṅ kvāpi jaṭāṅ kvacid bhasitam apy asti kvacit kutracit
khaṇḍenduṅ kvacid aibhacarmma ḍamaruṅ kvāpi triśūlaṃ kvacit |

itthaṃ gīrṇṇahalāhale ’tivikale gaurībhujālambini
sthāṇau gāruḍamantratantrakaraṇavyagrā gaṇāḥ pāntu vaḥ ||

avatu vo girisutā | śaśibhṛtaḥ priyatamā || (fol. 168v)

Microfilm Details

Reel No. B 22/1

Date of Filming 16-09-1970

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 2002