B 22-21 Triṃśikāvijñaptibhāṣya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 22/21
Title: Triṃśikāvijñaptibhāṣya
Dimensions: 30.5 x 6 cm x 14 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Bauddha; unspecified
Date:
Acc No.: NAK 5/136
Remarks:

Reel No. B 22/21

Title Triṃśikāvijñaptibhāṣya

Author Sthiramati

Subject Bauddhadarśana

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State damaged at margins

Size 30.5 x 6 cm

Binding Hole one in the centre-left

Folios 14

Lines per Folio 7

Foliation figures on the right margin of the verso

Place of Deposit NAK

Manuscript Features

Excerpts

Beginning

oṃ namo buddhāya ||

pudgaladharmmanairātmyayor apratipannavipratipannānām aviparītapudgaladharmmanairātmyapratipādanārthaṃ triṃśikāvijñaptiprakaraṇārambhaḥ |

pudgaladharmmanairātmyapratipādanam punaḥ kleśair jñeyāvaraṇaprahānārthaṃ | (fol. 1v)

Excerpts

na hi saṃvṛttir nnirupādānā yujyate | tasmād ayam ekāntavādo dviprakāro pi tyājya ity ācāryavacanaṃ | (fol. 2v)

viśeṣasya svāśrayapratibaddhatvān na vināgniguṇenāgner māṇavake upacāro yuktaḥ | (fol. 4r)

yadi pravṛttivijñānavyatiriktam ālayavijñānam asti tato ’syālambanam ākāro vā vaktavyaḥ | (fol. 5r)

tasmād viṣayābhāvāt | sarvaṃ vijñaptimātrakaṃ | sarvam iti traidhātukam asaṃskṛtañ ca | mātraśabdas tadadhikaviṣayavyavacchedārthaḥ | (fol. 7v)

vijñānapratyayaṃ nāma rūpan na syāt | ṣaḍāyatanan na syāt | evaṃ yāvaj jñāte jarāmaraṇan na syāt | tataś ca saārapravṛttir eva na syāt | (fol. 9v)

saṃskārād ebhyo nānyā nānanyā | yadi saṃskārebhyo ’nityatā anyā | evaṃ tarhi saārā nityāḥ syuḥ | (fol. 11v)

End

.. .. .. tmanāṃ sarvadharmavibhutvalābhataś ca dharmakāya ity ucyate | mahāmuner iti paramamauneyayogāt buddho bhagavā (!) mahāmunir iti || (fol. 14v)

Colophon

triṃśikāvijñaptibhāṣyaṃ samāptaṃ || kṛtir ācāryasthiramateḥ || ○ || (fol. 14v)

Microfilm Details

Reel No. B 22/21

Date of Filming 17-09-1970

Used Copy 'Berlin

Type of Film negative

Remarks colour slides S 670/6-S 671/24

Catalogued by DA

Date 2002