B 22-23 Dharmasamuccaya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 22/23
Title: Dharmasamuccaya
Dimensions: 31.5 x 5.5 cm x 106 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Darśana
Date:
Acc No.: NAK 5/153
Remarks:

Reel No. B 22/23

Title Dharmasamuccaya

Author Avalokitasiṃha

Subject Bauddhaśāstra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 31.5 x 5.5 cm

Binding Hole one

Folios 99

Lines per Folio 6

Foliation figures in the left of the verso

Scribe Sujitaśrījñāna

Date of Copying NS 293 vaiśākhaśukla

Place of Copying Citravihāra

King Rudradeva

Place of Deposit NAK

Accession No. 5-153

Manuscript Features

Folios 8 and 26 are broken, 18r is out of focus, 43r, 77r and 100r are partially unreadable, 29r and 50r are hardly readable, 67 and 81 are blank. Missing folios: 49, 53–57, 67 and 81.

Excerpts

Beginning

oṃ namo buddhāya ||

prahīṇāsarvāsravanirmalaśrīr yaḥ kleśajaṃ bālanimagnalokaṃ |
kṛpāguṇenodaharat samena praṇamya tasmai tribhavottamāya ||

saddhrmasmṛtyupasthānasūtravaipulyasāgarāt |
gāthāḥ samuddhariṣyāmi lokalocanatatparāḥ ||

apramādas tathā śraddhā vīryārambhas tathā dhṛtiḥ |
jñānābhyāsaḥ satāṃ śleṣo mokṣasyāyatanāni ṣaṭ || (fol. 1v)

Sub-Colophons

jitavarggaḥ prathamaḥ || (fol. 2v)

dharmopadeśavarggo dvitīyaḥ || (fol. 4rv)

kāyajugupsāvarggaḥ tṛtīyaḥ || (fol. 5r)

parivarttavarggaś caturthaḥ || (fol. 7v)

anityatāvarggaḥ pañcamaḥ || (fol. 16v)

apramādavarggaḥ ṣaṣṭhaḥ || (fol. 24v)

kāmaṃ(! )jugupsāvarggaḥ saptamaḥ || (fol. 32v)

tṛṣṇāvarggo ’ṣṭamaḥ || (fol. 37r)

strījugupsāvarggo navamaḥ || (fol. 40v)

madyajugupsāvarggo daśamaḥ || (fol. 42v)

cittavargga ekādaśamaḥ || (fol. 47r)

vācāvarggo dvādaśamaḥ || (fol. 51r)

saṃyojanavarggaś caturdaśamaḥ || (fol. 59v)

pāpavarggaḥ pañcadaśamaḥ || (fol. 62v)

narakavarggaḥ ṣoḍaśamaḥ || (fol. 69r)

pretavarggaḥ saptadaśamaḥ || (fol. 70v)

tiryagvarggo ’ṣṭādaśamaḥ || (fol. 71r)

kṣudhāvargga ekonaviṃśatitamaḥ || (fol. 71v)

kauśīdyavarggo viṃśatitamaḥ || (fol. 73r)

karuṇāvargga ekaviṃśatitamaḥ || (fol. 74r)

dānavarggo dvāviṃśatitamaḥ || (fol. 76r)

ṣīlavarggas trayoviṃśatitamaḥ || (fol. 79v)

kṣāntivarggaś caturviṃśatitamaḥ || (fol. 80r)

vīryavarggaḥ pañcaviṃśatitamaḥ || (fol. 80v)

dhyānavarggaḥ ṣaḍviṃśatitamaḥ || (fol. 82r)

prajñāvarggaḥ saptaviṃśatitamaḥ || (fol. 82v)

nirvāṇavarggo ṣṭāviṃśatitamaḥ || (fol. 83r)

mārggavargga ekonatriiṃśattamaḥ || (fol. 84r)

bhikṣuvarggas triṃśatitamaḥ || (fol. 92r)

puṇyavargga ekatriṃśattamaḥ || (fols. 94v–95r)

devavarggo dvātriṃśatitamaḥ || (fol. 100r)

sukhavarggas trayastriṃśattamaḥ || (fol. 102v)

mitravarggaś catustriṃśattamaḥ || (fol. 103v)

rājāvavādavarggaḥ pañcatriṃśattamaḥ || (fol. 105r)

End

yāvaj jagad vyākulatarkaniṣṭhaiḥ samākulaṃ vetti sa †tyegavāni
== mohacchivāṃ† tāvad idaṃ hi tasya vākyaś ciyam(!) vā vipulaṃ jinasya || (fol. 106r)

Colophon

dharmasamuccayo nāma dharmaparyāyaḥ samāptaḥ || || vaipulyamahāgambhīrodadhisūtravarād bhikṣu valokita(!)śiṃhenoddhṛta iti ||

Atra caturaśītiślokādhikaṣaṭśatottaraṃ sahasradvayaṃ ślokānāṃ granthadṛṣṭaṃ sphuṭārtham | 2684 || ye dharmā etc. ||

saṃvat 293 vaiśākhaṣuklacaturthyāṃ rājñaḥ śrīmadrudradevasya vijayarājye, svaparārthahetoḥ, śrīmaccitravihārāvasthitabhikṣusujitaśrījñānena svayam evālekhi dharmmasamuccayapustakam iti || || śubham astu jagatāṃ || ❁ || ❁ || ❁ || (fol. 106r)

Microfilm Details

Reel No. B 22/23

Date of Filming 17-09-1970

Used Copy Berlin

Type of Film negative

Remarks Microfilm quality is not good.

Catalogued by DA