B 22-25(2) Karmavibhaṅgopadeśa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: {{{filmed in}}}
Title: {{{title}}}
Dimensions: {{{dimensions}}}
Material: {{{material}}}
Condition: {{{condition}}}
Scripts: {{{scripts}}}
Languages: {{{languages}}}
Subjects: {{{subjects}}}
Date: {{{date}}}
Acc No.: {{{acc no}}}
Remarks: not recorded in the Preliminary Title List.

Reel No. B 22/25

Title Karmavibhaṅgopadeśa

Subject Bauddhaśāstra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State damaged by breaking and worms

Size 30.5 x 5 cm

Binding Hole 1, left of the centre

Folios 81

Lines per Folio 4-5

Foliation figures in the right and letters in the left margin of the verso

Date of Copying NS 531 mārgaśukla 13 (~ 1411 AD)

Place of Deposit NAK

Accession No. 4-24

Manuscript Features

Folio 69 is missing. In this manuscript there are two texts:

Excerpts

Beginning

śaṃkhakṣīramṛṇālakundakumudaprasmerahāraprabhaiḥ
sugrarṇṇā(!)gurudhūpadurddinatalaiś cañcatpatākādharaiḥ
ślādhyair ddhātudharair balandharanibhair bha(!) yasya śaṃbhūṣitā
tam vande suraṇāgayakṣamakuṭāvyāghṛṣṭapādaṃ muni(!) || (fol. 61r)

Excerpts

cīvarakarṇṇakaṃ cen niśrāya ākrāmanti pade pade |
aparāddhena tiṣṭhaṃti na te buddhasya santike(!) || (fol. 68r)

mahāprajñānāṃ śāriputraḥ | ṛddhimatāṃ modagalyāyanaḥ evad(!) dakṣiṇeyānāṃ subhūtiḥ kulaputraḥ | evaṃ sarvaśūtraṃ vaktavyaṃ | (fol. 70r)

siddho ’smatpakṣaḥ | ki(!) kāraṇaṃ asmākaṃ buddhasya dharmaśarīra(!) tiṣṭhati | guṇāḥ pūjyante stūpāni ca | (fol. 74v)

End

vistareṇa kathāmukhāni darśitāni | tasmād api mahākarmavibhaṅgaḥ | gotrāntarīyānām abhidharmakasaṃyukteṣu | (fol. 77v)

Colophon

mahākarmavibhaṅgo nāmaḥ samāptaḥ || ❁ ||

ye dharmā … mahāśramaṇaḥ || ○ ||

syād rājā dhārmikā ca pracuraguṇadhṛtā dharmayuktā ca sarvveḥ
kāle vraśyaṃtu meghāḥ śakalabhyaharā raudrasansāraduḥkhāt ||

udakānalacorebhyo mūkhikebhyas tathaiva ca |
rakṣatavyaṃ prayatnena mayā kastena likhitaṃ ||
jādṛsaṃ puṣṭakaṃ dṛstvā tādṛsaṃ lihitam mayā |
jadi suddham asuddhaṃ vā mama dokho ma vidyate ||
bhagnapṛṣṭakaṭigrīvo | taptadisti adhomukha |
rakṣatavyaṃ prayatnena | jīvam īva pratiplāya ||

śrīr astu || samvat 531 mārgaśiramāse śuklapakṣe trayodaśyāyān tithau || rohiṇīnakṣatre || etc. (fols. 77v–78r)

Microfilm Details

Reel No. B 22/25

Date of Filming 17-09-1970

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 2002