B 22-27 Nyāyavārttika

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 22/27
Title: Nyāyavārttika
Dimensions: 27 x 5 cm x 2 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/390
Remarks:

Reel No. B 22/27

Title Nyāyavārttika

Subject Nyaya

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, broken and rubbed off

Size 27 x 5 cm

Binding Hole 1, in centre-left

Folios 2

Lines per Folio 7-8

Place of Deposit NAK

Manuscript Features

Excerpts

bhavataivedam uktaṃ yasya paṭasyaikaṃ pārśvaṃ citraṃ tatra paṭo na citraḥ | pārśvasyāpaṭatvāt | citrapratyayas tatra kasmān neti cet | citrācitrābhyāṃ pārśvābhyāṃ paṭa ārabhyamāṇaḥ …

indriyārthā hy anarthāya yadi syuḥ vikalā (punaḥ) |
sarvvo narthena yujyeta carann indriyagocara iti ||

sarvāgrahaṇam avayavyasiddher iti || atyavasthito athedam āha || keśasamūhe taimirokopalabdhivad upalabdheḥ |

… tatheti || tad idam aṇusamūhaviṣayam agrahaṇam iti |

Microfilm Details

Reel No. B 22/27

Date of Filming 17-09-1970

Exposures 4

Used Copy Berlin

Type of Film negative

Remarks colour slides S 594/12-S 594/19

Catalogued by DA

Date 2002