B 22-3 Uttaragītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 22/3
Title: Uttaragītā
Dimensions: 20 x 4 cm x 53 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vedānta
Date: NS 539
Acc No.: NAK 1/1697
Remarks: subject uncertain;


Reel No. B 22-3 Inventory No. 80341

Title Uttaragītā

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 20 x 4

Binding Hole 1

Folios 53

Lines per Folio 5

Foliation figures in the left margin of the verso

Date of Copying [NS] 539 phālguṇakṛṣṇasaptamī śukravāsara

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-1697

Used for edition no/yes

Manuscript Features

Available folios 1, 7-8, 14–63. One extra folio is found at the end.

Excerpts

Beginning

oṃ namaḥ śivāya ||

śṛṇu yogavidhiṃ vakṣe (!) bhavapāśanikṛṃtanaṃ |

śucir ekāgracittas tu janaśabdavivarjjitaḥ ||

tatrāsīnāsane yogī paramātmānaṃ tayet (!) |

padmakaṃ svastikaṃ caiva niṣkalam añjalis tathā ||

arddhacandrañ ca daṇḍañ ca paryaṅkam bhadram eva ca | (fol. 1r)

«Sub-colophons:»

ity uttaragītā (!) tṛtīyo dhyāyaḥ || (fol. 17v)

ity uttaragītāsu caturtho dhyāyaḥ || (fol. 19v)

ity uttaragītāsu pañcamo dhyāyaḥ || (fol. 23r)

ity uttaragītāsu ṣaṣṭo (!) dhyāyaḥ || (fol. 31r)

ity uttaragītāsu saptamo dhyāyaḥ || (fol. 37r)

ity uttaragītāsu aṣṭamo dhyāyaḥ || (fol. 41r)

ity uttaragītāsu navamo dhyāyaḥ || (fol. 46v)

ity uttaragītāsu daśamo dhyāyaḥ || (fol. 50r)

ity uttaragītāsu ekādaśamo dhyāyaḥ || (fol. 53v)

ity uttaragītāsu dvādaśamo dhyāyaḥ samāptaḥ ||

❖ yogaśāstram idaṃ proktam okhors tu parāparam |

tad ahaṃ hi pravakṣyāmi yathā gītan tu sambhunā || (fol. 57v)

iti ādityajapaḥ || (fol. 61r)

iti viṣṇujapaḥ || (fol. 62r)

End

mānastoke stanaye (!) māna ||

upatosto māṃ paśupā ivākaraṃ rudrā hi te sumatiṃ mṛlayatamaḥ ||

jātavedase svanavāma (!) || iti rudrajapa (!) || (fol. 63r)

Colophon

śreyo stu samvat 539 phālguṇakṛṣṇasaptaṃmyāyāṃ (!) tithau mūlanakṣatre variyānayoge śukravāsare | idaṃ puṣṭakaṃ (!) samāptaḥ (!) ||

yādṛśaṃ puṣṭakaṃ (!) dṛṣṭvā tādṛśaṃ likhitaṃ mayā

jadi (!) śuddham aśuddhaṃ vā sādhanīya (!) mahadbudhau (!) ||

udakānalacaurebhyo mūṣikebhyas tathaiva caḥ (!) |

rakṣatavya (!) prayatnena mayā kastena (!) likhitaṃ ||

bhagnadṛṣṭiyatigrīvatabdadṛṣṭI (!) adhomukhaṃ |

kastena (!) likhitaṃ śāstraṃ putravat pratipālayet ||

śubham astu sarvajagatāṃ || (fol. 63v)

Microfilm Details

Reel No. B 22/3

Date of Filming 16-09-70

Used Copy Hamburg

Type of Film negative

Catalogued by DA

Date Summer 2002

Bibliography