B 22-4 Bhagavadgītā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 22/4
Title: Bhagavadgītā
Dimensions: 26.2 x 5.1 cm x 71 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/1003
Remarks: up to? adhy. 8; A 930/7

Reel No. B 22-4

Title Bhagavadgītā

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, damaged

Size 26.2 x 5.1 cm

Binding Hole 1

Folios 71

Lines per Folio 5

Foliation figures in the left margin of the verso

Place of Deposit NAK

Accession No. 1-1003

Manuscript Features

Five extra folios in the beginning: three almost blank and two with viniyoga and nyāsa for Gītā reciting. Many folios bear marginal notes.

Excerpts

Beginning

oṃ namo bhagavate vāsudevāya ||

dhṛtarāṣṭra uvāca ||

dharmmakṣetre kurukṣetre samavetā yuyutsavaḥ |
māmakāḥ pāṇḍavāś caiva kim akurvvata saṃjaya || (fol. 1v)

End

rājan saṃsmṛtya saṃsmṛtya rūpam atyadbhutaṃ hareḥ |
viśmayo me mahān rājan hṛṣyāmi ca punaḥ punaḥ ||
yatra yogīśvaraḥ kṛṣṇo yatra pārtho dhanurddharaḥ |
tatra śrī(!) vijayo bhūtir ddhruvā nītir mmatir mama || (fol. 69r)

Colophon

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāśikyāṃ bhīṣmaparvvaṇi bhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde saṃnyāśayogo nāmāṣṭamo(!) dhyāyaḥ || || samāpta(!) śrīgītā samāptā || (fol. 69r–v)

(with a later hand:)

❖ abde ’smin śrutirāmadantivalite māse ’dhimāse śucau |
ṣaḍvaktrasya tithau himāṃśudivase nākaṃ yayau mantravit |
vāgmatyāḥ salile nidhāya vapuṣaṃś(!) cārddhaṃ vicintyeśvaraṃ,
śrīviśveśvaranāmako dvijavaraḥ saṃpūjya gobhir dvijān || (fol. 69v)

Microfilm Details

Reel No. B 22/4

Date of Filming 16-09-1970

Used Copy Berlin

Type of Film negative

Remarks = A 930/7

Catalogued by DA

Date 2002