B 22-6 Govindatattvanirṇaya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 22/6
Title: Govindatattvanirṇaya
Dimensions: 39 x 4 cm x 58 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Vedānta
Date: LS 52
Acc No.: NAK 1/619
Remarks:

Reel No. B 22/6

Title Govindatattvanirṇaya

Author Govinda

Subject Vedānta

Language Sanskrit

Reference Śāstrī 17

Manuscript Details

Script Maithili

Material palm-leaf

State damaged badly by worms

Lines per Folio 4

Foliation figures in the left margin of the verso

Scribe Vaṃśamaṇi

Date of Copying LS 433 vaiśākhaśuklacaturthī bhaumavāsara (~ 1563 AD)

Place of Copying Śataṃlakhāgrāma

Place of Deposit NAK

Accession No. 1-619

Manuscript Features

Excerpts

Beginning

(oṃ namas tasmai tasyai ca) ||

navīnaghanasundaro ++++++++ śita-
vrajāṅgaṇavadhūgaṇair ppraṇayapūrvvam āliṅgitaḥ |
sa ko ’pi karuṇāmayaḥ ++++ rddaśāmocano
harir hariṇalocano haratu māmakīṃ śocanāṃ ||
jagadambāpadadvandvacintāsañcitadhīdhanaḥ |
nirūpayati govindatatvaṃ govindakiṅkaraḥ || (fol. 1v)

Sub-colophons

iti śrīgovindaviracite govindatatvanirṇaye adhikāriparicchedaḥ || (fol. 8v)

iti śrīgovindopādhyāyaviracite govindatatvanirṇaye advaitavyavasthāpanaṃ nāma dvitīyaḥ paricchedaḥ || (fol. 18v)

iti śrīgovindopādhyāyaviracite govindatatvanirṇaye vedāntānāṃ śuddhanirṇāyakatvavicārakas tṛtīyaḥparicchedaḥ || (fol. 32rv)

iti śrīgovindaviracite govindatatvanirṇaye prakṛtyupādānatvanirākaraṇaṃ nāma caturthaḥ paricchedaḥ || (fol. 47r)

End

anekajanmārjjitapuṇyasañcayair
mukundapādāmbujasevanotsavaiḥ |
loko pi jānāti kadāpi ko pi
sannyāsavinyāsavidhūtapāpaḥ || (fol. 58v)

Colophon

iti śrīmahāmahopādhyāyaśrīgovindaviracite govindatatvanirṇaye pañcamaḥ paricchedas samāptaḥ || || lasaṃ 528 kārttikaśudidvitīyāyāṃ || (fol. 58v)

Microfilm Details

Reel No. B 22/6

Date of Filming 16-09-1970

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 2002