B 23-12 Prajñāpāramitā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 23/12
Title: Prajñāpāramitā
Dimensions: 32 x 5.5 cm x 363 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date: NS 321
Acc No.: NAK 5/181
Remarks:

Reel No. B 23/12

Title Aṣṭasāhasrikā Prajñāpāramitā

Subject Bauddhaśāstra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State damaged but complete

Size 32 x 5.5 cm

Binding Hole 2

Folios 363

Lines per Folio 6

Foliation figures in right margin of the verso

Date of Copying NS 321 kārttikaśukla 10 śanivāra (~ 1201 AD)

King Arimalla

Donor Prajñāśrījñāna; paramopāsikā ?

Place of Deposit NAK

Accession No. 5-181

Manuscript Features

Excerpts

Beginning

❖ oṃ namo bhagavatyai āryaprajñāpāramitāyai ||

nirvikalpe namas tubhyam prajñāpāramite ’mite |
yā tvaṃ sarvānavadyāṅgi niravadyair nirīkṣyase ||
ākāśam iva nirllepāṃ ⁅niṣprapañcā⁆n nirakṣarām |
yas tvām paśyati bhāvena sa paśyati tathāgatam ||
tava cāryaguṇāḍhyāyā buddhasya ca jagadguroḥ |
na pa⁅śyanty antaraṃ santaś candracandrikayo⁆r iva ||
kṛpātmakāḥ prapadya tvāṃ buddhadharmapurassarīṃ |
sukhenāyānti māhātmyam atulam bhaktivatsale || (fol. 1v1–3)

evam mayā śrutam ekasmin samaye bhagavān rājagṛhe viharati sma | gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārddham arddhatrayodaśabhir bhikṣuśataiḥ sarvvair arhadbhiḥ kṣīṇāsravair niṣkleśair vaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyair apahṛtabhārair anuprāptasvakārthaiḥ etc. (fol. 2v1–3)

End

gurukariṣyanti mānayiṣyanti pūjayiṣyanti | arccayiṣyanti aparcāyiṣyanti (!) | puṣpadhūpagandhamālyavilepanacūrṇṇacībaracchattradhvajaghaṇṭāpatākābhis samantāc ca dīpamālābhir bahuvidhābhiś ca pūjābhir iti || idam avocad bhagavān āttamanās te ca maittreyapramukhā bodhisatvā mahāsatvā āyuṣmāṃś ca śāriputra āyuṣmāṃś cānandaḥ śakraś ca devānām indraḥ || sadevamānuṣāsuragandharvaś (!) ca lokā bhagavato bhāṣitam abhyanandann iti || 39 ||

āryāṣṭasahasrikāyāṃ prajñāpāramitāyāṃ parīndanāparivartto nāma dvātriṃśattamaḥ || || (fol. 379r6–v3)

Colophon

samāptā caiyam (!) bhagavaty āryāṣṭasahasrikā prajñāpāramitā | dharma|| ||mudrā dharmāṅkā dharmanābhir ddharmabherī dharmanetrī sarvatathāgatajananī sarvabodhisatvapraryekajinaśrāvakāṇāñ ca mātā dharmaratnanidhānam akṣayo dharmakośo cintyādbhutadarśananakṣatramālā sarvasukhasampattihetur iti || ○ ||

sadevamānuṣāsuragandharvvalokavanditāṃ prajñāpāramitāṃ samyag udgṛhya paryavāpya dhārayitvā pravartyaināṃ viharantu sadārthina iti || ❁ ||

ye dharmā hetuprabhavā etc.

deyadharmo yaṃ mahāyānayāyi(nyāḥ) para .. .. .. .. śrīdharmadhātuvihāravāstavyaḥ śākyabhikṣuprajñāśrījñānasya yad atra puṇyan tad bhavatv ācāryopādhyāyamātāpitṛpūrvaṃgamaṅ kṛtvā sakalasatvarāśer anuttarajñānaphalāvāptaya iti || rājñaḥ śrīmadarimalladevasya vijayarājye |

samvat 321 kārttikaśukladaśamyām | śaniścaravāsare | pūrvabhadranakṣatre ||

bodhau ye ⟨na⟩ kṛtamānasā jinasutā strātuṃ samastañ janaṃ
pratyekām api samyabodhim (!) atulān dhyāyanti bhūyo pi ye
śiṣyāḥ śiṣyapathānugā jagad idaṃ kleśābhibhūtaṃ ca yat |
saddharmaśravaṇāya te sumanasaḥ sarve samāyāntv iha ||

lokaṃ prāpayituṃ sukhena padavīṃ sampaddvayāvāhinīṃ
kāruṇyāhitacetasā bhagavatā buddhena sandīpitam |
śrutvā te ʼkhiladharmatatvanilayaṃ sūtraṃ samādhānato
gatvā sthānam aharniśan nijam alan dhyāyantu ye ʼbhyāgatāḥ ||

kāle smin bahudṛṣṭisaṃkulakalau pāde pi dūraṃgate
nānābhedam anekapustakagatan dṛṣṭvādhunā śraddhayā |
kupyadvādigajendrakumbhadalane bhadreṇa yā śodhitā
lokārthaṃ hariṇā mayā suvu(di)taiḥ sarvaṃ budhair gṛhyatām iti || ○ || (fols. 379v3–380v1)

Microfilm Details

Reel No. B 23/11

Date of Filming 20-09-1970

Exposures 367

Used Copy Kathmandu

Type of Film positive

Catalogued by DA

Date 12-01-2006