B 23-27 Jñānakārikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 23/27
Title: Jñānakārikā
Dimensions: 20 x 4 cm x 15 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Darśana
Date: NS 484
Acc No.: NAK 5/329
Remarks:

Reel No. B 23/27

Inventory No. 27533

Title Jñānakārikā

Author Macchendranātha

Subject Bauddha

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete, but damaged

Size 20.0 x 4.0 cm

Binding Hole 1, in the center-left

Folios 13

Lines per Page 4

Foliation figures in the middle left-hand margin of the verso

Date of Copying NS 484 (~1364 AD)

Place of Deposit NAK

Accession No. 5/329

Manuscript Features

The damage on the right-hand margin fol. 4v and 13v causes some loss of text.

Excerpts

Beginning

❖ oṁ namaḥ sarvajñāyaḥ(!) ||

athāta(!) saṃpravakṣāmi jñānaṃ sarvvajñabhāṣitaṃ |
kārikānām avikṣātam(!) vise(!)ṣaṃ jñānakārikā ||
kārikānām aviñjāna(!) śrūyate ca mahītale ||
sāmprataṃ kathayiṣyāmi yogināṃ muktikāraṇam ||
muktir nāmā(!) ca sā kṣātā(!) sarvendriyavivarjjitā |
etaiḥ tu rahitaṃ jñānam muktiṃ(!) caivānyathā sthitam || (fol. 1v1–4)

End

mālā caiva samākṣātā(!) yoginā cāryakāraṇam |
nirmālyo mālito yogī yogacaryāvi?/// tipaḥ ||
ekākīm(!) athiti(!) yas tu bhramate pravaret sadā |
asahāyo bhramate dhīraḥ ekākī /// sa ucyate ||
ekākī tu samākṣātaṃ(!) śāstre ⌠ʼ⌡smin kārikes(!) tathā |
etac caryā samākṣā(!)tā viśeṣajñānakārake(!) || ❁ || (fol. 13v2–14r1)

Colophon

iti jñānakārike(!) macchedra(!)nāthapādāvatārite caryādhikāsṛtā paṭalaḥ || ❁ || miti(!) || śubham astu sarvvajagatānām(!) maṅgalamahāśrī|| ❁ ||

bhīmasyāpi bhavet bhaṃga(!) munair api matibhramaḥ |
yadi suddham a<<āta>>sudham vā lekhi(!) nāsti doṣakaḥ ||

samvat vedanāgāyugāyutāni(!) śrāvana(!)śuklanavamībhūmivāsare śubha (!)|| (fol. 14r1–4)

Microfilm Details

Reel No. B 23/27

Date of Filming 20-09-1970

Exposures 18

Used Copy Kathmandu

Type of Film positive

Remarks colour slides S 622/3-S 623/19

Catalogued by DS

Date 21-10-2013