B 23-36 Ākhyātaratnakośa NS 537 (=AD 1417)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 23/36
Title: Ākhyātaratnakośa
Dimensions: 32 x 4.5 cm x 138 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: NS 537
Acc No.: NAK 3/685
Remarks:

Reel No. B 23/36

Inventory No. 2010

Title Ākhyātaratnakoṣa

Remarks

Author

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Newari

Material Palm-leaf

State incomplete

Size 32.0 x 4.5 cm

Binding Hole(s) 1, circular, in the middle

Folios 168

Lines per Page 5

Foliation figures in the right-hand margin of the verso and letters in the left-hand margin of the same side

Scribe Tejarāma Kramācārya

Date of Copying NS 537 (=AD 1417)

Place of Copying Jyotir Malla

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/685

Manuscript Features

  • Fols. 14v, 22–27 are damaged with the considerable loss of the text.
  • Fols. 15, 16 , 28? and 159 are missing.

Excerpts

Beginning

❖ namo śrīgīśvarāya ||


sadā praṇamya bhāvena bodhicittaguṇodadhiṃ |

śabdajñānām abhijñānān tiṅās bhedan tu kathyate ||


tvaṃ yuvāṃ yūyam ity ebhir eva (tu madhya) ‥ ///


bhir uttamaḥ kriyatetarāṃ ||

kālatritayam ālambya kriyārthaprakṛter idaṃ |


arthatrayaṃ pravarttante yathā sūtraṃ laḍādayaḥ ||

taḍānāś cātaḍānāś ca lādeśād vividhā matāḥ |


karttā vyāpya ca bhāvaś cety arthatrayam iheṣyate || ○ ||

tatra ḍupacaṣ pāka iti dhātor ḍupacaṣ || (fol. 1v1–3)


End

curaṇa carye ca || turaṇa tvarāyāṃ | bhuraṇa dhāraṇapoṣaṇe ca || †ara ca ārāt karmmaṇe† || bhiṣaja cikitsāyāṃ || ko ʼsyābhiṣajyati jagattritaye (py a)bhedyā vidyāmayī mayi visar(ṣya)ti vādakaṇḍaḥ || ○ || bhṛṣṭaja uṣa sevāyāṃ || iṣu dhaśaravā[[ra]]ṇe || ❁ || kāmyajādayaḥ samāptāḥ || ❁ ||


imaṅ kṛṇād anyasamāsamāya

vidhāya sallakṣaṇaśobhirūpaṃ |

puṇyaṃ yadudbhūtam anena bhūyāj

jaga || ❁ || nirastākhilam asya tu || ❁ || lyaṃ || ❁ || (fol. 172r2–5)


Colophon

ākhyātaratnakoṣaḥ samāptaḥ || ❁ ||

śrīraghuvaṃsāravinda†juṇḍa†prakāśa(!)nekamārttaṇḍasya rājādhirājaparameśvarasya paramamāheśvaraparamabhaṭṭārakasya sakalaguṇakalānidhāna(sakhi)vatpratipālane(!)kanipuna(!)sya sakalahimabho(!)bhāgadhavalabahalakīrttiparipūritasya sakalajā†jācakajana†cintāmaṇikalpavṛkṣasya śrīśrījayajyoti[r]malladevasya vijayarājye ||


cāturbrahmavihāracāraṇapaṭuḥ sannītiratnārṇṇavaḥ

śrīmatpuṇyakadambakeśarinibhaḥ pratyakṣaviśvambharaḥ |

sarvveṣām pratipālane(!)kanipuna(!)ḥ sarvveṇa māheśvaro

jīyāj jaṅgamakalpavṛkṣasukṛtī śrījyoti[r]mallaprabhuḥ || ○ ||


śrīmadyaśoʼ†ccha†lalitaṃ haritāsthitānāṃ

saṅkhāvatāṃ śravaṇayor api maṇḍano vai |

brāhmīn dadhāti suratāṃ varakaṇṭhalagne

śrīmānguṇajñajayabhairavamalladevaḥ || ○ ||


sārottamam idaṃ ratnam ākhyātadhātusambhavaṃ |

likhyate tejarāmeṇa kramācāryeṇa dhīmatā ||

abde śailakṛsānuvāṇasahite māsāsite māghake

cāturthītithisa(jña)ke bhṛgudine ṛṣe ca barhisthite |


yoge maṇḍavare ghaṭe ravigate candre ca kanya(!)sthite

hy etasmin samaye samāptasakalaṃ ā[[kh]]taratnottamaṃ ||


devaśrījayabhairavamallasyārthe likhitam iti ||


udakānalacaurebhyo mūṣikebhyas tathaiva ca |

rakṣitavyam prayatnena mayā kaṣṭena likhyate ||


śubha[m] || (fol. 172r5–v6)

Microfilm Details

Reel No. B 23/36

Date of Filming 20-09-1970

Exposures 173

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 10-05-2011

Bibliography