B 237-16 Pañcarātra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 237/16
Title: Pañcarātra
Dimensions: 50 x 11.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra; Veda
Date:
Acc No.: NAK 5/1966
Remarks: subject uncertain; B 114/20

Reel No. B 237/16

Title Svāyambhuvapāñcarātra

Subject Vaiṣṇavatantra

Language Sanskrit

Manuscript Details

Script Nagari

Material paper

State incomplete

Size 50 x 11.5 cm

Folios 6

Lines per Folio 7–8

Foliation no foliation

Place of Deposit NAK

Accession No. 5-1966

Manuscript Features

Excerpts

Beginning

oṃ namo bhagavate vāsudevāya ||

maṃdarasthaṃ sukhāsīnaṃ devānāṃ prabhum īśvaram ||
kāraṇaṃ sarvabhūtānām ṛṣidevaganārcitam ||
indrādyair daivataiḥ sarvair vīrabhadrādibhir gaṇaiḥ ||
surakinnaragandharvaiḥ siddhavidyādharaiḥ stutam ||
praṇipatya haraṃ devaṃ lokānāṃ vijayātmakaṃ ||
yajñakarma <ref name="ftn1">The scribe gives dots to indicate that the text is damaged at this point in the original. </ref>
(2)kamalāsana⟪m⟫ḥ |
ṛgyajuḥsāmatharvais tu mantrair vedasamudbhavaiḥ ||
stutvā nāmasahasreṇa brahmā vacanam abravīt ||
bhagavan sarvadharmajña ādimadhyāntagocara ||
tvam ādiḥ sarvabhūtānāṃ nānyaḥ karttā maheśvaraḥ ||
tvam ādiḥ sarvadevānāṃ sṛṣṭisaṃhāragocaraḥ ||
pṛcchāmi tvāṃ mahādeva sarva (!) nārāyaṇātmaka (!) ||<ref name="ftn2">The scribe gives dots again to indicate lacuna. </ref> (fol. 1r1–2) <references/>

End

<ref name="ftn3">Dots indicating lacuna.</ref>māṣṭakam ||
sasamāṣṭaṃ gṛhaṃ yasya phalaṃ prāptaṃ na saṃśayaḥ ||
tasmād vittānusāreṇa kuryād viṣṇugṛhaṃ dhruvaṃ || ○ ||
iti pañcarātre svayaṃbhuve aṣṭamo dhyāyaḥ || (exp. 6 top1) <references/>

Colophon

samvat a pka ña (147) āṣāḍhaśuklaekādaśyāṃ śukradine, ityantalikhitatāḍapatrapustakāj jīrṇatarāt samuddhṛtam idaṃ vikramasaṃvat 1985 jyeṣṭhaśuklatrayodaśyāṃ samāptaṃ jātam || (exp. 6 top1–2)

Microfilm Details

Reel No. B 237/16

Date of Filming 16-03-1972

Exposures 9

Used Copy Berlin

Type of Film negative

Remarks retake of/on B 114/20

Catalogued by DA

Date 03-06-2005


<references/>