B 239-12 Mahābhārata (Ādiparvan)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 239/12
Title: Mahābhārata
Dimensions: 41 x 10 cm x 241 folios
Material: paper?
Condition: complete
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date: NS 883
Acc No.: NAK 4/922
Remarks: Ādiparvan

Reel No. B 239/12

Inventory No. 31133

Title Mahābhārata (Ādiparvan)

Remarks

Author

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 41.0 x 11.0 cm

Binding Hole(s)

Folios 242

Lines per Folio 9–10

Foliation figures in the lower right-hand margin on the verso

Scribe

Date of Copying NS 883

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/922

Manuscript Features

Most of the folios have marginal notes giving the meaning of difficult words, amounting to a kind of a commentary.

On exp. 2 is written:

mahābhāratasya ādiparva

There are 2 fols. numbered 52. The first one is foliated with figures in the lower right-hand margin on the verso; the second one is foliated as a regular folio. On the sixth line of fol. 52r (the second one) the scribe has added atra vai navīnapatrasthitaṃ ślokāni truṭitāni || sūta uvāca || etasmin. The scribe clarifies that some verses in his exemplar are damaged. So, he (probably later) added an extra folio between fols. 51–52 to supply the missing verses and numbered it also 52.

The text of the first fol. numbered 52 is as follows:

sūta uvāca || ||


etasminn eva kāle tu, sa rājā janamejayaḥ ||

uvāca maṃtriṇaḥ sarvvān idaṃ vākyam arindamaḥ || ||


janamejaya uvāca ||


atha tat kathitaṃ kena, yad vṛttaṃ tad vanaspatau ||

āścaryyabhūtaṃ lokasya bhasmarāśīkṛtaṃ tadā ||

yad vṛkṣaṃ jīvayāmāsa, kāśyapas takṣakeṇa vai ||

nūnaṃ maṃtrair hataviṣo na praśyeta kāśyapāt ||

etat te kathitaṃ rājan, yathā dṛṣṭaṃ śrutaṃ ca yat ||

śrutvā ca nṛpaśārddūla, vidhatsva yad anaṃtaraṃ || (fol. 52r1–52v2)

These are the verses omitted in the second fol. numbered 52; the following verse is also located in the second fol. numbered 52, line 6:

sautir uvāca ||


mantriṇāṃ tu vacaḥ śrutvā sa rājā janamejayaḥ ||

paryatapyata duḥr(!)khārttaḥ pratyapiṃ⟪‥⟫ṣa(!)t karaṃ kare || (fol. 52v2–3)

Fols. 79–82 are much dimmer, and the foliation is illegible.

There are two exposure of fols. 32v–33r (the first one is out of focus) and 181v–182r.

Excerpts

Beginning

❖ oṃ namo nārāyaṇāya ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ |

devīṃ sarasvatīṃ caiva tato jayam udīrayet ||

pārāśaryavacaḥ sarojam amalaṃ gītārthagaṃdhotkaṭaṃ

nānākhyānakakesaraṃ harikathāsaṃbodhanād bodhitāḥ[[taṃ]](!) |

loke sajjanaṣaṭpadair aharahaḥ pepīyamānaṃ mudā,

bhūyā(!) bhāratapaṃkajaṃ kalimalapradhvaṃsi vaḥ śreyase ||

namo lokapālasahitaprajāpatibhyo namaḥ ||

kṛṣṇadvaipāyanāya namaḥ sarvaviṃ(!)ghnavi⟨nāṇa⟩nāyakebhyaḥ ||

vyāsasya syāt(!) purā śiṣyaḥ prakhyāto romaharṣaṇaḥ |

putro syograśravā nāma sautiḥ paurāṇiko mahān |

puṇye tu naimiṣāraṇye yajatas tu mahātmanaḥ |

śaunakasya kulapate[[ḥ]] śa(!)tre dvādaśavārṣike |

samāsīnān abhyagacchad brahmarṣīn śaṃsitavratān |

vinayāvanato bhūtvā kadācit sūtanandanaḥ |

tam āśramam anuprāptā naimiṣāraṇyavāsinaḥ |

citrāḥ śrotuṃ kathās tatra parivavrus tapasvinaḥ |

abhivādya munīṃs tāṃs tu sarvān eva kṛtāṃjaliḥ |

ā(!)pṛcchat saṃ(!) tapovṛddhān(!) sadbhiś caivābhinanditaḥ || (fol. 1v1–6)


End

bhuktvā māṃsāni pītvā ca, medāṃsi rudhirāṇi ca ||

yuktaḥ paramayā prītyā, tāv uvācācyutārjunau ||

yuvābhyāṃ puruṣāgryābhyāṃ, tarppito haṃ yathāsukhaṃ ||

anujānāmi vāṃ vīrau, caratāṃ yatra svecchayā ||

idaṃ citraṃ †samātrābhṛ† vimṛṣya ca punaḥ punaḥ |

bhārate vidyamāne pi lokāḥ kliśyanti vai mṛtau ||

evaṃ tau samanujñātau, pāvakena mahātmanā ||

arjuno vāsudevaś ca, dānavaś ca mayas tathā ||

parikramya tataḥ sarvve trayo pi bharatarṣabha ||

ramaṇīye nadīkūle, sahitāḥ samupāgaman || || (fol. 241r3–5)


Colophon

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāśi(!)kyām ādiparvva samāptam iti || 247 || || saṃvat 883 āśvinaśukladaśyāṃ tithau dhaniṣṭha(!)nakṣe(!)tre śūlayoge ādityavāra(!)sare tulārāśigate raviḥ sampūrṇṇ(o) likhita(!) śrīhīyārāmaḥ(!) śubhaṃ || ||

śrīkṛṣṇāya namaḥ || ||

śrīgopālāya namaḥ || || śubhaṃ || || ❁ || ||

After this, probably by a second hand, is added:

❖ agnībhoragasaṃsthite ca vimale nepālasaṃvatsare

māsāṣe(!) harī(!)vāhanārisutithau s(!)yāme gurau vāsare,

ādrā(!)-ṛkṣayute ravāv iṣugate yoge śivākhye śubhe,

pṛthvīnārāyaṇanṛpavani(!)kpuryyām abhu(!)d ⟪bhū⟫patiḥ || (pāda d is unmetrical) || śubha || (fol. 241v5–9)

Microfilm Details

Reel No. B 239/12

Date of Filming 19-03-1972

Exposures 249

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RK

Date 31-07-2007

Bibliography