B 239-15 Bahādurśāhavarṇanapattra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 239/15
Title: Bahādurśāhavarṇanapattra
Dimensions: 37 x 27 cm x 6 folios
Material: thyāsaphu
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Itihāsa
Date:
Acc No.: NAK 5/1373
Remarks:


Reel No. B 239-15 Inventory No. 5814

Title Bahāduraśāhavarṇana

Subject Itihāsa

Language Sanskrit and Nepali

Manuscript Details

Script Devanagari

Material paper

State complete

Size 37.0 x 27.0 cm

Folios 1

Lines per Folio 25

Foliation none

Place of Deposit NAK

Accession No. 5/1373

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || 

śrīgaṃgā śauripādotpalajanakasujā puṇyadā snātakānāṃ

bhasmāktāṃgeśagaurīpatisirasi jaṭāvallim ullāsayantī || 

pātu tvāṃ vighnanāśā hariharavibudhaiḥ saṃstutā kāryasiddhyai

lokānāṃ svargadātrī smaraṇavidhivasā(!)t pāpahaṃtrī janānāṃ || 1 || 

bahādurasāho vibhāti prakāśaṃ

varāyāṃ sudevaiḥ sadā kāṃtipūryyāṃ || 

pravālair maṇīnāṃ gaṇar dīptimatyāṃ

svapūryāṃ yathā devarājaḥ prabhāte || 2 || (fol. 1v1–4)

End

āsā kohi nadī thiī sabhamahāṃ atyaṃta ṭhūlī vaḍī

pānī ho ta samā manoratha sabhai tehī napugdā sukyo || 

tasmāhāṃ ma panī thiñā vidhivasāt mācho bhaī he prabho

pānī śuṣka hudā jivai caligayo vaksīsa artī havas || 13 || 

|| || || || (fol. 1v23–25)

Colophon

(fol. )

Microfilm Details

Reel No. B 239/15

Date of Filming 19-03-1972

Exposures 3

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 21-01-2008

Bibliography