B 239-5 Nepālarājavaṃśāvalī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 239/5
Title: Nepālarājavaṃśāvalī
Dimensions: 25.5 x 12 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Itihāsa
Date:
Acc No.: NAK 2/251
Remarks:

Reel No. B 239/5

Inventory No. 47284

Title Suryādimanuvaṃśāvalī

Remarks

Author

Subject Itihāsa

Language Maithilī

Manuscript Details

Script devanagari

Material paper

State complete

Size 25.5 x 12.0 cm

Binding Hole

Folios 2

Lines per Folio 9

Foliation

Place of Deposit NAK

Accession No. 2/251

Manuscript Features

This Vaṃśāvalī (Chronicle) written in 13 ślokas (verses) is based mainly in the famous Gopālārājavaṃśāvalī. The unknown historian poet sometimes shortened and change the spelling of the names of traditional chronicles. There are pauranic king's list in the verses 1 to 3, pāda 1 and starts listing of GV listed Varman kings since kākavarmā. But he describes Nānyadeva's chronicles from verse 10, pāda 1 after mentioning Licchavi to Malla historic kings. He describes again Nepalese kings since Jayasthiti Malla to Bhūpatīndra Malla.

This text seems to be composed in the time of Bhūpatīndramitra Malla (AD 1696–1722), the king of Bhaktapur of Nepālamaṇḍala.

Excerpts

Complete transcripts

||    ||
śrīgaṇeśāya namaḥ ||    ||
surujasaṃbhava manu tasu suta
kākustha venu anūpa puṣya
anaraṇya pṛthu triśaṃku(2) bhūpa
[[pravara dhuṃdhumāra bhūpa]] |
puvanāśva māṃdhātā susaṃdhi nāma |
dhṛtasaṃdhi bharata guṇadhāma || 1 ||
asita sagara asamaṃjā punu aṃśumā(3)na dilīpa |
bhūpa bhagīratha kākusthas tata raghu saṃtoṣapāda kuladīpa |
śaṃkhana samudrasena sudhīrabhūpa |
agnīvarṇa(4) śrīgarga madanasvarūpa | 2 |
prabhuśruta aṃvarīṣa nahuṣa nābhāga susāja |
aja daśaratha rāmasuta kuśa viśāla(5) hemacandra rāja |
sucanda sīdhumā saṃjaya subhūpa
suvarṇakhati kṛśāśva manasijarupa | 3 |
somadatta janmeja(6)ya nṛpa pramiti bhūpa matimāna |
vaṃśamaniṣita nṛpati matimāna kākavarmmā nṛpa jāna |
paśupuṣpa bhāskara(7) vidita caritra |
bhūmivarmā caṃdravarmmā pravara sāvitra | 4 |
jayavarmmā varṣavarmmā śarvavarmmā nareśa |
pṛthvīvarmmā(8) jyeṣṭhavarmmā kuberavarmmā dhareśa |
harisiddhi haridatta paśudatta bhūpa
pātavarmmā śivavṛddi vasanta anūpa | 5 |
puṣpa(9)deva sudatta śrīpati vasantadeva śivadeva |
mahīpa vṛṣadeva śaṃkara dharmadeva mānadeva mahīdeva |
vasanta udaya mano(fol. 2r1)deva kāmadeva
śivadatta narendradeva bhīma śivadeva | 6 |
aṃśumāna mānadeva kṛtavarmmā bhīmārjunananda bhūpa |
śiva(2)deva narendra baṃdhudatta valadeva varabhūpa |
śaṃkara varddhamāna śaṃkara jāna |
bhīmārjuna jayadeva valadeva śayāna | 7 |
caṃdra(3) bālārjuna mānadeva rāghavakaradeva |
sahadeva nṛpa vikrama narendra nṛpaticakra suseva |
gaṇukāma udaya nirbhaya(4) bhojarāja |
rudradeva lakṣmīkāmadeva susāja | 8 |
jayadeva bhāskara valadeva padmadeva nāgārjuna |
śaṃkara vāmadeva (5) śrīharṣa śivadeva indradeva nipuna |
mānadeva narendrananda rudradeva |
amṛta bhīmeśvara mahendradeva | 9 |
guṇakāmade(6)va vijayakāmadeva arimalla raseśa |
abhayamalladeva bhūpa anantamalla dhareśa |
jayānandadeva jayatuṃgama(7)lladeva
jayarudradeva jayārimalladeva | 10 |
ādityamalla jayarāja jayānanda rudramalla nṛpa īśa |
nānyadeva(8) nṛpa gāṃgadeva bhūpa narasiṃha mahīśa |
rāmasiṃha bhavasiṃha karmasiṃhadeva
nepāla kayala rājya harasiṃhadeva | 11 | (9)
vallālasiṃhadeva malla nāgamalla
aśoka jayasthitimalla [[nṛpati yakṣamalla]]
rāyamalla bhūpa bhuvanamalla prāṇamalla |
viśva(fol. 2v1)malla trailokya jagajjyotimalla
nareśamalla jagataparakāśamalla || 12 ||
sumati jitāmitramalla narapati (2) bhūpatīndramalla jāna |
sūryya ādi manuvaṃśāvalī rasika sunaya nidhāna |
nṛpagaṇapūjita jayajitāmitra(3) kahae nijamati pravara sāvitra || 13 ||
śubham bhūyāt || (fols. 1v,ll.1–2v3)

Microfilm Details

Reel No. B 239/5

Date of Filming 19-03-1972

Exposures 4

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by KT/RS

Date 16-04-2008