B 239-6 Nepālarājamālā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 239/6
Title: Nepālarājamālā
Dimensions: 30 x 17 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Itihāsa
Date:
Acc No.: NAK 4/1037
Remarks:


Reel No. B 239/6

Inventory No. 47283

Title Nepālarājamālā

Remarks

Author

Subject Itihāsa

Language Sanskrit, Nepali

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 30.0 x 17.0 cm

Binding Hole(s)

Folios 6

Lines per Page 16–18 per column

Foliation figures in the upper left-hand margin under the abbreviation nai. and in the lower right-hand margin ; the fol. 2 is not foliated

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/1037

Manuscript Features

Available folios are: 1–6.

The MS describes the vaṃśāvalī (here in the MS, it is named as rājamālā) of the ancient modern kings of ancient and modern Nepal.

The language of the text is Nepali and Sanskrit. The MS begins with Sanskrit language and in the middle, somewhere it is written in Nepali language and somewhere in Sanskrit language.

The Nepali language of the text is antiquated. So remarkable errors in the Excerpts below are not quoted.

Almost all folios are divided in three columns.

Excerpts

Beginning

atha naipālīrājamālā || ||

gopālo gahane gāś cāraya[[n]] gambhīre gartte payodhārāṃ pratyahaṃ pravahantīṃ payasvinīṃ paśyan vismitas tatsamīpaṃ gatvā tṛṇādīny utsārya tatra jyotirlliṃgaṃ dṛṣṭvā tattejasā dagdhadehas tatraiva līno bhūt || tadanu nemunir amunā śrīpaśupatiḥ prakāśita iti tatsutaṃ bhūtyaṃgadanāmānaṃ nepāle rājānañ cakāra || mātātīrthasannidhāna mahā gośālā banāi devatā gobrāhmaṇako rakṣā gari prajāpālana gari gopāla rājā rājya gardā bhayā || ataḥ paraṃ parvatīyabhāṣayā kathyate || asya putre tilāghavārtham 1 bhūtyaṅgarājā 1 varṣa 88 2 asya putra jayagupta 2 varṣa 72 (fol. 1v1–6)


End

ina pachi naipāli samvat 888 bhādraśuklacaturddaśī dinakā rātrīmā gorkhākā rājā nuvākoṭamā rājya garī rahyākā śrīpṛthvī nārāyaṇa sāhadevakā kāntipūramā praveśa garyā kehi dina pchi lali[ta]pūra pani svādhīna garyā 8 maihnāpachi samaramā jiti bhaktapūra pani svādhīna garyā ina rājā śrīpaśupatimā pañcāmṛtasnāna prativarṣa calāyā darbāramā vasantapūra nāma mahāmandira banāyā ina rājā kahara siṃha kājīkana paṭhāi pūrvavijayapūra dakṣiṇa makavānapūra paścima gaṇḍakī uttara keruṅ kūti tātāpāni paryanta deśa svādhīna garyā || || 141 śrīpṛthvī nārāyaṇa sāha deva 1 varṣa 7 142 asya putra pratāpasiṃha sā[ha]deva 3 varṣa 3 143 asya putra raṇabahādura sāha deva 3 varṣa 19 ina rājā paścima lamajuṅ tanahū 24 takhatākā sabai rājākana saṃgrāma jītī mahākālī nāma nadī sādha garī pūrvamecī nāma nadī sādha gari rājya garyā ina rājā śrīpaśupatimā mahāsnāna nāma karma pūrṇimākādina garnu parnyā garī rākhī diyā || cāgunārāyaṇa || vajrayoginī guhyakālī || dakṣiṇakālī || tulajā || diguntale || indrānī || ādi garī gujrāti vāgha mahāpūjā sadā vartta rākhi diyā || mahābhairava mahāghaṇṭā sthāpanā garī darbāra śobhāyamāna garāyā triyoginī sthāpa- /// (fol. 6v second column l. 1–third column l. 8)


Colophon

Microfilm Details

Reel No. B 239/6

Date of Filming 19-03-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RK

Date 03-08-2007

Bibliography