B 23 10(1)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 23/10
Title: Yogāmbarasādhanopāyikā
Dimensions: 32 x 4.5 cm x 12 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 284
Acc No.: NAK 3/366
Remarks: b Amitavajra; + A 935/3=


Reel No. B 23/10 (1)

Inventory No. 83107

MTM Title Yogāmbarasādhanopāyikā

Remarks

Author Amitavajra

Subject Bauddha

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 32.0 x 4.5 cm

Binding Hole(s) 1, in the center-left

Folios 12

Lines per Folio 6

Foliation letter in the middle of the left-hand margin and figures in the middle of the right-hand margin of the verso

Scribe

Date of Copying SAM 12

Place of Copying

King Vigrahapāla

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/366

Manuscript Features

Fol. 6 of the first text is missing.


This MTM contains the following texts:


1. Yogāmbarasādhanopāyikā (exps. 3-13)

2. Kriyāsārasaṃgrahakārikā (exps. 13 and 2)


This text, Yogāmbarasādhanopāyikā, is now always written in a standard Sanskrit. All obvious mistakes are not marked in the excerpt below.



Excerpts

«Beginning»

❖ namaḥ śrīvajrasatvāya ||

sarvvabhāvātmakaṃ natvā yoginījālanāyakaṃ |

yogāmbaraṃ jagannāthaṃ guruñ cādarataḥ sadā ||

catuḥpīṭhoktavidhinā śiṣyābhyarccanayā mayā |

sukhasādhanasaṃkṣiptaṃ tadārādhanam ucyate ||

tatra sādhakaḥ catuḥpīṭhatantravidhinā labdhābhiṣeko gurubhakto gambhīradharmābimukto yogālaṃkārabhūṣito vihārārāmādimanonukūle pradeśe sukumārāsanaṃ nisuṇṇo(!) maṇḍalacakramadhyo(!)śīno yogāmbarārādhanaṃ kuryāt | (fol. 1v1–3)


«End»


bhruṃ jahatu kṣaha saha gaṇabhūte vūmāṅgāricaṇḍakarāṇi tiṣtha svīkuru hūṃ gṛhna 3 sarvaduṣṭān bhakṣatu pregaṃ prāṃyauṃ pāṭā svāhā | vajramuṣṭidvayam va?rvvovvatāro ca na mucchitaṃ | kuṅcayet | dvitri-agrasya mukhapāśve nivestayet | ja-a?aṣṭavalidhūmāṃ parimudrāmantraḥ || (fol. 12r3–4)

«Colophon»

yogāmbarasādhanopāyikā samāpteti ||

svaparārthād yogavatā sādhanam ālikhe(!) yatnataḥ

sukṛtaṃ pārpataṃ yatenāstāṃ śrīmadyogāmbaro lokaḥ

kṛtā amitavajreṇeti || ||

ye dharmā hetuprabhavā

heuṃ teṣāṃ tathāgato hy avadat

teṣāñ ca yo nirodha

evamvādī mahāśramaṇaḥ

deyadharmmo ⌠ʼ⌡yaṃ pravaramahāyānayāyinaḥ śākyabhikṣus thapaiṇḍapātikaviśuddhiśrījñānasya yad anu puṇyaṃ tad bhavatv ācāryopādhyāyamātāpitṛpūrvaṅgamaṃ kṛtvā sakalasatvarāśer anuttarajñānapālā?vāptaye iti || || pameśvaraparamabhaṭṭārakaparamasaugataśrīmadvigraha ❁ pāladevapravarddhamānalkalyāṇavijayarājye samvat 12 vaiśākhadine 23 takṣiṇakarasya tarjanī śvetā|madhye mādhūmā| anāmikā śaṅkha | kaniṣṭhe padmā | aṃguṣṭḥaṃ jñānaṃ || evaṃ vākamarasya | rocanā | trimalābhṃgā | bhūcchattrāvijñānasaṅgakāḥ (!) || || ne ne ne ne ne ne ne || (12r4–12v2)

Microfilm Details

Reel No. B 23/10

Date of Filming 17-09-1970

Exposures 14

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by DS

Date 26-09-2013

Bibliography