B 24-41 Grahamātṛkādhāraṇī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 24/41
Title: Grahamātṛkādhāraṇī
Dimensions: 28 x 5 cm x 7 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Dhāraṇī
Date:
Acc No.: NAK 5/307
Remarks:



Reel No. B 24/41

Inventory No. 40119

Title Grahamātṛkādhāraṇī

Remarks

Author

Subject Dhāraṇī

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 28.0 x 5.0 cm

Binding Hole(s) 1, in the center-left

Folios 7

Lines per Folio 5

Foliation figures in the middle of the right-hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/307

Manuscript Features

Excerpts

«Beginning»

❖ namo bhagavatyai āryagrahamātṛkāyai ||

evam mayā śrutam ekasmin samaye bhagavān aḍakavatyām ātmanagaryām anekadevanāgayakṣagandhrvāsaragaruḍakinnaramahoragamanuṣyāmanuṣyāpasmārādityasomāṅgārabudhabṛhaspatiśukraśanaiścararāhuketubhir aṣṭāviṅ(!)śatinakṣatrādibhiḥ stūyamāno mahāvajrasamayālaṅkārādhiṣṭhāne viharati sma | (fol. 1v1–4)

«End»

sarvagrahās tasya īpsitaṃ vara(!) dāsyanti | atha te grahā(!) sādhubhagavān iti kṛtvā praṇamyāntarhitā bhūvann iti || idam avocad bhagavān āttamanā iva bhikṣavas te ca bodhisatvā sā ca sarvāvatī parṣat sadevamānuṣāsuragaruḍagandharvāś(!) te loko bhagavato bhāṣitam abhyanandann iti || ❁ || (fol. 7v1–3)

«Colophon»

āryagrahamātṛkā nāma dhāriṇī samāstam(!) iti ||

ye dharmā hetuprabhavā hetun teṣān tathāgato hy avadat teṣāñ ca yo nirodha evaṃvādī mahāśramaṇam(!) iti || ❁ || (7v3–4)

Microfilm Details

Reel No. B 24/41

Date of Filming 23-09-1970

Exposures 10

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by BK/DS

Date 04-12-2013

Bibliography