B 24-57 Kālottaratantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 24/57
Title: Kālottaratantra
Dimensions: 32 x 5.5 cm x 195 folios
Material: palm-leaf
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: NS 858
Acc No.: NAK 1/273
Remarks:


Reel No. B 24/57

Inventory No. 29724

Title Kālottaratantra

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material palm-leaf

State incomplete

Size 32.0 x 5.5 cm

Binding Hole(s)

Folios 195

Lines per Page 5

Foliation figures on the verso; in the middle right-hand margin

Scribe

Date of Copying NS 858

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/273

Manuscript Features

Fols 159v–160r, 204v–206r, 245v–246r, 248v–249r and 254v–255r are microfilmed twice.

Excerpts

«Beginning»


ryapātaṃ yāvad eva hi |

prāyaścitta(!) samāpnotu deśikām pūjayet kramāt |

bhūhema(vajrayānādyair yathāśaktyāgha toṣayet |)

prāyaścitte yadā kaścit kartuṃ no śakyate kvacit |

prārthyānaiva (!) sukarttvyaṃ yathoktā dviguṇaṃ punaḥ |

na prārthyaṃ naiva karttavyaṃ guruṇā maṃtravedinā |

śivavat pūjayet kiṃcit svaguruṃ śiva||śāsane | (fol. 151r1–3)


«End»


na deyaṃ śivasadbhāvam anyāyavāṣa(!)varttine |

dātāro narakaṃ yāṃti yatrottaraṃ na vidyate|

tasmāt prayatnam āsthāya na deyaṃ yasya kasyacit |

śivād gurutarīyaś ca guror bhakti(!) suniścalā |

tasya deyam idaṃ jñānaṃ nānyasya tu kadācana || ❁ || (fol. 345r2–4)


«Colophon»


iti kālottaramahātaṃtre aghorādi(vyusti) paripālanapaṭalaṃ || ❁ ||

samāptaṃ cedaṃ bṛhatkālottaranāma śivasiddhāntam iti || (858) || iti śubham || ❁ || (fol. 345r4–5)

Microfilm Details

Reel No. B 24/57

Date of Filming 24-09-1970

Exposures 204

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 11-12-2012

Bibliography