B 240-11 Bhaviṣyarājakṛtalekhasaṃgraha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 240/11
Title: Bhaviṣyarājakṛtalekhasaṃgraha
Dimensions: 34.5 x 21 cm x 25 folios
Material: thyāsaphu
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Itihāsa
Date:
Acc No.: NAK 3/173
Remarks:

Reel No. B 240-11

Inventory No. 11073

Title Bhaviṣyarājakulalekhasaṅgraha

Remarks text is assigned to the various Purāṇas

Subject Purāṇa

Language Sanskrit

Reference SSP. p. 99a, no. 3718(3/73)?

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 113.0 x 20.0 cm

Folios 1 (On the long-sheet)

Lines per Folio 10–11

Foliation not indicated

Place of Deposit NAK

Accession No. 3/173

Manuscript Features

Leaf of 25 is indicated on the filmcard but four exposure of the one long single sheet is available.

Excerpts

Beginning

bhaviṣye brahmapu(tro) viśvakarmā tatsutā †munayo† mayaḥ 

tasya putrās tāmramukhā(2) (!) dvīpāntarani(vāsina)ḥ 1

sarvavidyāsu kuśalā nītijāḥ kāryatatparāḥ

ka(3)(lau) rājyaṃ kariṣyanti āsamundrāntam eva ca 2

nandane mārgaśirṣa(ñca) śuklapakṣe(4) ṣṭamī tithauḥ (!)

somaśravaṇamadhyānhe tasya rājyaṃ vinaśyati 3 (exp. 2, 1–4)

End

iti śaṃbhor vacaḥ satyaṃ yuddham ūcur maharṣayaḥ

śeṣasya meghanādasya (27) madhyakādhigate kalau2

ekenārdhagate caturdaśamite śāke gate bhūpate (!)

rā(28)jā vikramasenatulyanṛpatiś ślechātakārī (!) bhavet || 

pāmāre atha kacchatvena (29) narakule khyātaiś ca sarvair guṇai (!)

paṃcāśīti virājite narapate śrīvikra(30)mārkaprabho || || (exp. 5, 26–30)

Colophon

Microfilm Details

Reel No. B 240/11

Date of Filming 19-03-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of exp. 4.

Catalogued by MS

Date 04-06-2007

Bibliography