B 240-14 Gīrvāṇādhīśacarita

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 240/14
Title: Gīrvāṇādhīśacarita
Dimensions: 25 x 21 cm x 27 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Itihāsa
Date:
Acc No.: NAK 5/1369
Remarks:

Reel No. B 240/14– B241/1

Inventory No. 19873

Title Gorkhādhīśacarita

Remarks An alternative title is Triratnasaundaryagāthā

Author

Subject Itihāsa

Language Sanskrit

Text Features Description begins with Entrance of the king pṛtvīnārāyaṇaśāha in the valley with Kumārīpūjana etc. text available describing up to king Gīrvāṇa.

Reference

Acknowledgement

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.0 x 21.0 cm

Binding Hole

Folios 27

Lines per Folio 12

Foliation figures in upper left-hand margin under the marginal title triratna.

Illustrations

Scribe

Date of Copying

Place of Copying

King

Donor

Owner / Deliverer

Place of Deposit NAK

Accession No. 5/1369

Manuscript Features

Excerpts

Beginning

śrīgurugaṇeśāya namaḥ ||   ||

yasya prasādakiraṇaiḥ sphuritātmatattvaṃ
ratnaprabhāpa(2)rikaraprahatāndhakāraḥ ||
paśyaṃtyanāviladṛśaḥ (!) savilāsam uccais
tasmai nama(3)skṛtir iyaṃ gurubhāskarāya || 1 ||

śrīmad ratnatrayākhyaṃ maha atisukhadaṃ sarvabhū(4)tāśrayaṃ yat
tad dāridryandhakāraṃ kṣapayati viduṣāṃ sundarānandarūpaṃ ||
jīyā(5)t tat kṣoṇipṛṣṭhe śatam iha śaradāṃ sarvadikṣu praṣarpaj
jyotiḥ śrī pṛthvīnārāya(6)ṇakulajaladhau jātam acchidravṛttaṃ || 2 || (fol. 1v1–6)

End

śrīgīrvāṇamahīpatir janaralaḥ śrībhīmasenaś ca tau
jāgra(6)tsvapnasuṣuptiṣu pratipadaṃ prītau jaratkāruvat ||
śrīrājendramahīpatiṃ svatanujaṃ (7) vinyasya tasyādare
śakraṃ jetum iyād amartyabhavanaṃ yachītalānoditaḥ (!) || 14 || (fol. 27v5–7)

Sub-colophon

iti kumārīpūjane saṃkṣepato vyañjanamānsaparīkṣā || atha prathamaṃ (3) kāntipurapraveśaḥ || (exp. 10, 2–3)

|| iti śrītriratnasauṃdaryagāthā(2)yāṃ prakṛtiratnaṃ prathamaṃ- (fol. 26v1–2)

Microfilm Details

Reel No. B 240/14– B241/1

Date of Filming 19-03-1972

Exposures 10+25

Slides

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 5v–10r

Catalogued by MS

Date 05-06-2007

Bibliography