B 240-2 Mahābhārata

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 240/2
Title: Mahābhārata
Dimensions: 40 x 15.5 cm x 404 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 2/267
Remarks: Ādiparvan w. comm. by Nīlakaṇṭha; forms a series with NAK 267–273

Reel No. B 240-2

Inventory No. 31046

Title Mahābhārata-ādiparva and Bhāvadīpa

Remarks The commentary Bhāvadīpa is on the Ādiparva of the Mahābhārata

Subject Mahābhārata

Language Sanskrit

Reference BSP 8, pp. 158–160, no. 361

Manuscript Details

Script Devanagari

Material paper

State complete

Size 40.0 x 15.5 cm

Folios 404

Lines per Folio 10

Foliation figures on the verso, in the upper left-hand margin under the marginal title ādi.ṭī. and in the lower right-hand margin under the word rāma. Two folios have two foliation numbers: fols. 163 (164 in the right margin) and 338 (339 in the right margin).

Illustrations A rectangular area is lined out on the first and last folios for illustrations.

Place of Deposit NAK

Accession No. 2/267

Manuscript Features

The root text is situated in the middle of the folio, and the commentary above and below of it.

Excerpts

Beginning of the root text

oṃ nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ || 

devīṃ sarasvatīṃ caiva tato jayam udīrayet || 1 || (fol. 2r5)

sautiḥ paurāṇiko naimiṣāraṇye śaunakasya kulapter dvādaśavārśike satre || 1 || (fol. 5r5)

sukhāsīnān abhyagacchad brahmarṣīn saṃśitavratān||

vinayāvanato bhūtvā kadācit sūtanandanaḥ || 2 || (fol. 5v3)

Beginning of the commentary

śrīgaṇeśāya namaḥ || 

yaṃ vaktraṃ mukurā ivendriyamanomāyāḥ parāg dṛśyatāṃ

ninyus tat(!)chavim ādināpi ca virāṭsūtreśa(2)bhāvaṃ gataṃ || 

taṃ pratyag dṛgadṛśyam akṣaram aṇuṃ tyaktopanetratrayāḥ

śrīgopālam upāsmahe śrutiśirovaṃśīravair darśi(3)taṃ || 1 || (fol. 1v1–3)

sukhāsīnaṃ tatas taṃ (6) tu viśrāntaṃm upalakṣya ca ||

athāpṛcchad ṛṣis tatra kaśit prastāvayan kathāḥ || 6 ||(fol. 5v5–6)

End of the root text

parikramya tataḥ sarve trayo pi bharatarṣabha || 

ramaṇīye na(7)dīkūle sahitāḥ samupāviśan || 19 || (fol. 404r6–7)

End of the commentary

carataṃ yatra vāṃchitam ity anenāpratihatagatitvaṃ

dvayor api dattaṃ mayety arthaḥ || 17 || 18 || 19 || (fol. 404r1)

Colophon of the root text

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyyāsikyāṃ ā(8)diparvaṇi khāṃḍavadāhe śārṃgakopākhyānaṃ samāptaṃ adhyāyaḥ || 233 || ādiparvasamāptaṃ ||

ataḥ paraṃ sabhāpa(9)rva atrāya⟨ṃ⟩m ādyaślokaḥ

vaiśampāyana uvāca ||

tato bravīn mayaḥ pārthaṃ vāsudevasya sannidhau

prāñjaliḥ śla(10)kṣṇayā vācā pūjayitvā punaḥ punaḥ  || 1 || (fol. 404r7–10)

Colophon of the commentary

iti śrīmatpadavākyapramāṇajñamaryādādhuraṃdharacaturdha(2)ravaṃśāvataṃsa­goviṃdasūrisūnoḥ śrīnīlakaṃṭhasya kṛtau bhāratabhāvadipe ādiparvaṇi khāḍava(10)dāhaśārṅgopākhyāna (!) samāptim agamat adhyāyaḥ dviśatādhikatrayastriṃśodhyāyaḥ || 233 || (fol. 404r1–2&10)

Microfilm Details

Reel No. B 240/2

Date of Filming 19-03-1972

Exposures 425

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 23v–24r, 29v-30r, 136v–137r, 160v–163r, 203v–205r, 224v–225r, 233v–234r, 263v–264r, 311v–312r, 318v–320r, 325v–326r, 333v–334r, 369v–370r, 377v–378r

Catalogued by MS

Date 30-05-2007

Bibliography