B 241-13 Mahābhārata

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 241/13
Title: Mahābhārata
Dimensions: 44 x 10 cm x 196 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/924
Remarks: Ādiparvan

Reel No. B 241/13

Inventory No. 31136

Title Ādiparva

Remarks assigned to the Mahābhārata

Author

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete; missing folios are: 1–22 and 194

Size 44.0 x 10.0 cm

Binding Hole

Folios 195

Lines per Folio 7–8

Foliation figures in the verso under the abbreviation śrīādi.

Place of Deposit NAK

Accession No. 1/924

Manuscript Features

Although fol. 194 is not mentioned, the text is not lost.

Excerpts

Beginning

paurohityāya vavre, sa naskṛtya (!) tam ṛṣim uvāca, bhagavaṃ †nayāstaraputro† samapurohito stv iti | sa evam uktaḥ pratyuvāca, janamejayaṃ, bho janamejaya, putro yaṃ mama sarpyāṃ jāto, mahātapasvī, svādhyāyasaṃpanno, mattapo vīryya(2)saṃbhūto, machrakraṃ (!) †pītevatyās† tasyāḥ kukṣau saṃbhūtaḥ samartho bhavataḥ sarvvāḥ pāpakṛtyāḥ samayatum antareṇa, mahādevakṛtyāṃ || (fol. 23r1–2)

End

upāsāṃ cakrire vipraṃ, (2) kathayantaṃ kathāḥ śubhāḥ |
kathayāmāsa deśāṃś ca tīrthāni saritas tathā |

rājñaś ca vividhāś (!) †caryyān†, deśāṃś caiva purāṇI ca |
sa tatrākathayad vipraḥ kathānte janamejaya |

pañca(leṣvahutākāraṃ), yā(3)jñasenyoḥ svayamvaraṃ |
dhṛṣṭadyumnasya///- (fol. 218v1–3)

Colophon

iti śrīmahābhārate ādiparvvaṇI vakavadhaḥ samāptaḥ || (fol. 218r7)

Microfilm Details

Reel No. B 241/13

Date of Filming 20-03-1972

Exposures 209

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 42v–43r, 59v–60r, 74v–75r, 76v–77r, 79v–80r, 121v–122r, 141v–142r, 151v–152r, 155v–156r, 174v–175r, 177v–178r

Catalogued by

Date 17-05-2007