B 241-15 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 241/15
Title: Mahābhārata
Dimensions: 37 x 14.5 cm x 268 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/997
Remarks: Ādiparvan


Reel No. B 241-15 Inventory No. 31128

Title Mahābhārata-Ādiparva

Subject Mahābhārata

Language Sanskrit

Reference X

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 34.0 x 15.0 cm

Folios 268

Lines per Folio 11

Foliation figures in the both margins of the verso under the abbreviation ādi.

Scribe Murārī Rāājapūta

Date of Copying VS 1669

Place of Deposit NAK

Accession No. 1/997

Manuscript Features

Excerpts

Beginning

||     || śrīgaṇeśāya namaḥ ||     ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ ||

devīṃ sarasvatīṃ caiva tato jayam udīrayet ||     || 1 ||

oṃ (2) namo bhagavate vāsudevāya ||     ||

lomaharṣaṇasuta ugraśravāḥ sautiḥ paurāṇiko naimiṣāraṇye śaunakasya kulapater dvādaśavārṣi(3)ke satre || samāsīnānalpagachad (!) brahmarṣīn saṃsita tiṣṭhan (!) ||

vinayāvanato bhūtvā kadācit sūtanandanaḥ |

tam āśramam anuprāpto naimi(4)(ṣāra)ṇyavāsināṃ ||(fol. 1v1–4)

End

anujānāmi vīrau ------ yatra vāṃchita

evaṃ tau samanujñātau pāda ----- mahātmanā | 

arjjunau vāsudevaśca dānavasya mayasya ca | 

parikramya tata sarve vai (!) trayopi bharatarṣabha

ramaṇīye nadīkūle sahitāḥ samupāviśat || (fol. 267v6–8)

Colophon

iti śrīmahābhārate satasāhastryā (!) saṃhitāyāṃ vaiyāsikyāṃ ādiparvvaṇi khāṃḍavadāhe śāṃgopākhyānaṃ samāptam || ------- || saṃvat 1669 samaye āṣāḍha vadi aṣṭamī vāra bṛhaspati || || likhitaṃ mūrārirajapūta (!) || || rāma || || (fol. 267v8–268r3)

Microfilm Details

Reel No. B 241/15

Used Copy Kathmandu

Type of Film positive

Catalogued by JU

Date 25-10-2005

Bibliography