B 241-16 Mahābhārata

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 241/16
Title: Mahābhārata
Dimensions: 35 x 10 cm x 22 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 2/130
Remarks: Ādiparvan

Reel No. B 241/16

Inventory No. 31144

Title Ādiparva

Remarks assigned to Mahābhārata

Author

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete; available folios are: 1–22

Size 43.0 x 10.0 cm

Binding Hole

Folios 22

Lines per Folio 7

Foliation figures in the middle right-hand margin and in the middle left-hand margin is written śrīādi. as an abbreviation

Place of Deposit NAK

Accession No. 2/130

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇeśāya ||

oṃ namo bhagavate vāsudevāya ||

oṃ namaḥ pitāmahāya ||

oṃ namaḥ prajāpatibhyaḥ ||

oṃ namaḥ kṛṣṇadvaipāyanāya ||

oṃ nama (!) sarvvavighnavināyakebhyaḥ ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ |
(2) devīṃ sarasvatīṃ caiva, tato jaya mudīrayet ||

pārāśaryyavacaḥ sarojam amalaṃ gītārthagaṃdhotkaṭaṃ,
nānākhyānakakesaraṃ harikathā sambodhanād bodhitaṃ |
loke sajjana ṣaṭpadair aharahaḥ pepīyamānaṃ mudā,
bhūyād bhā(3)ratapaṅkajaṃ †kalimalapradhvaṃ† sivaḥ śreyase || (fol. 1v1–3)

End

sa kadācin mṛgayāṃ (!) yātaḥ parikṣito (7) janamejayaḥ kasmiṃścit svaviṣaye, āśramam apaśyat | tatra kaścid ṛṣir āsāṃ cakre, śrutaśravānāma,
tasyābhimataḥ | putra āste, somaśravānāma tasya taṃ putram abhigamya, janamejayaḥ pārikṣitaḥ ///- (fol. 22v6–7)

Sub-colophon

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām ādiparvvaṇi parvvasaṃgrahaḥ samāptaḥ || 5 ||    || (fol. 22v1)

Microfilm Details

Reel No. B 241/16

Date of Filming 20-03-1972

Exposures 25

Used Copy Kathmandu

Type of Film positive

Remarks fols. 2v and 2r are in reverse order

Catalogued by

Date 17-05-2007