B 241-19 Makavānapurīyanṛpavaṃśāvalī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 241/19
Title: Makavānapurīyanṛpavaṃśāvalī
Dimensions: 28 x 11.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Itihāsa
Date:
Acc No.: NAK 1/1140
Remarks:


Reel No. B 241-19 Inventory No. 34159

Title Makavānapurīyanṛpavaṃśāvalī

Subject Itihāsa

Language Sanskrit

Reference SSP, p. 107a, no.3970

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 28.0 x 11.3 cm

Folios 9

Lines per Folio 12

Foliation figures on the verso, in the upper left-hand margin under the marginal title makavaṃ and in the lower right-hand margin under the word rāma.

Place of Deposit NAK

Accession No. 1/1140

Manuscript Features

Excerpts

Beginning

śrīsiddhivināyakāya namaḥ ||     ||

madamasṛṇagaṃḍamaṃḍala-

niṣpatad alivṛṃdajhaṃkāraiḥ ||

utsārayann aghoghaṃ

śam (!) vo laṃbodaro diśatu || 1 ||

(2) vaṃśāvali śrīmakavānibhūpater

aghaughavidhvaṃsakarī janānām || 

śṛṇvantu tām adya sabhāsu vaṃdyā-

mattaḥ prayatnād avadhāya saṃtaḥ || 2 || (fol. 1v1–2)

End

rūpanārāyaṇetyādi mahārājā śrībhāribhagavaṃtasenadevasya sutāḥ rūpanārāyaṇetyādi(7)mahārājādhirājaśrītrilokasenadevaḥ śrīrūpanārāyaṇasenadevaḥ śrībhūpa[nā]rāyaṇasenadevaśrīdattanārāyaṇasenadevāḥ (!) | rūpanā(8)rāyaṇetyādi mahārājatrilokasenadevasya suto rūpanārāyaṇetyādivividhavirudāvalīvirājamānamānnonnataśrīmanma(9)hārājādhirājaśrīharinārāyaṇasenadevaḥ || || (fol. 8r6–9)

=== Colophon === (fol. )

Microfilm Details

Reel No. B 241/19

Date of Filming 20-03-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 07-06-2007

Bibliography