B 241-6 Duḥsahavaṃśotpatti

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 241/6
Title: Duḥsahavaṃśotpatti
Dimensions: 27.5 x 13 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Itihāsa
Date:
Acc No.: NAK 5/5668
Remarks:


Reel No. B 241-6 Inventory No. 19834

Title Duḥsahavaṃśotpatti

Remarks assigned to Mārkaṇḍeyapurāṇa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.5 x 13.0 cm

Folios 7

Lines per Folio 9

Foliation figures in the upper left-hand margin under the abbreviation mā. ḍe. and in the lower right-hand marign under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 5/5668

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

mārkaṃḍeya uvāca ||

duḥsahasyābhavad bhāryā nirmāṣṭir nāmanāmataḥ ||

jātā kales tu (2) †pāpāyāṃ† ṛtau cāṃḍāladarśanāt || 1 ||

tayor apatyāny abhavan jagadvayāpīniṣodaśa (!) ||

aṣṭau kumārāḥ ka(3)nyāś ca tathāṣṭāvatibhīṣaṇāḥ (!) || 2 ||

daṃtākṛṣṭis tathoktiś ca parivarttas tathāparaḥ || 

adhnadhuk (!) saku(4)niś caiva gaṃḍaprāṃtaratis tathā || 3 || (fol. 1v1–4)

End

mātrā bhrātrā tathā mitrair abhīṣṭaiḥ svajanaiḥ paraiḥ ||

vidviṣṭo nāśam āyāti (8) puruṣo dharmato rthataḥ || 110 ||

ekas tasyā guṇā (!) loke prakāśayati pāpakṛt ||

dvitīyastu guṇān maitrīṃ lokasthām apakarṣa(9)ti || 111 ||

ity etedauḥ (!) sahāḥ sarve yakṣmaṇaḥ (!) saṃtatau bhavāḥ ||

pāpācārāḥ samākhyātā yair vyāptam akhilaṃ jaga(10)t || 112 || (fol. 7r7–10)

Colophon

iti mārkaṃḍeyapurāṇe duḥsahavaṃśotpattiḥ samāptaḥ ||     || anena likhanapa(11)riśrameṇa svasti śrīśrīśrīśrīśrīmanmahārājādhirājapaṭṭarājñīpriyatām ||     ||     || (fol. 7r10–11)

Microfilm Details

Reel No. B 241/6

Date of Filming 19-03-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by

Date 16-05-2007

Bibliography