B 241-8 Durghaṭārthaprakāśinī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 241/8
Title: Durghaṭārthaprakāśinī
Dimensions: 29 x 9 cm x 86 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 4/881
Remarks:


Reel No. B 241-8 Inventory No. 20212

Title Durghaṭārthaprakāśinī

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete; missing folios is: 9, 50–51, 54–55, 87–89

Size 29.5 x 8.8 cm

Folios 86

Lines per Folio 10

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/881

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīkṛṣṇāya ||

namo dharmmāya mahate, namaḥ kṛṣṇāya tāyine (!) |

namo vyāsāya gurave, yair idaṃ dhāryyate jagat ||

nighaṇṭubhāṣyaniga(2)ma (!) niruktāni viśeṣataḥ |

vaiśampāyaṇaṭīkādi, (!) devasvāmimatāni ca ||

vīkṣya vyākhyā viracitā, durghaṭārthaprakāśinī |

bhavad (!) vimalabo(3)dhena, bhāratākhyān avedinā ||

śrīmahābhāratākhyānadurbbodhapadabhañjikā |

ṭīkā viracyate smābhir ādiparvvakramādiyam ||     || (fol. 1v1–3)

End

evaṃ kṣatriyādiṣv api bodhavyaṃ (!) , kvacit pāṭhaḥ adharo vitānaḥ saṃsṛṣṭo brāhmaṇas triṣu varṇṇeṣu dṛṣṭaḥ tatra vai jātidharmma(9)ḥ saṃsṛjyate, tasya vai kopa eṣaḥ | triṣu varṇṇeṣu kṣatriyādiṣu saṃsṛṣṭo brāhmaṇo ʼdharo ʼdhamo bhavatīti dṛṣṭaḥ śāstre ʼvitānoya-/// (fol. 86v8–9)

Colophon

iti droṇaparvvaṇi viṣamaślokāḥ ||     ||     || (fol. 81v6)

Microfilm Details

Reel No. B 241/8

Date of Filming 19-03-1972

Exposures 90

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 52v–53r

Catalogued by

Date 16-05-2007

Bibliography