B 242-3 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 242/3
Title: Mahābhārata
Dimensions: 32 x 17 cm x 508 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Nepali
Subjects: Mahābhārata
Date:
Acc No.: NAK 2/174
Remarks: Ādiparvan; w/ comm. in Nepali


Reel No. B 242-3 Inventory No. 31151

Title Mahābhārataṭīkā

Remarks The text covered is a commentary on Mahābhārata (Ādiparva) in Nepali language.

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; some lines of the fol. 317 are missing

Size 32.0 x 17.0 cm

Folios 508

Lines per Folio 13–14

Foliation figures in the upper left-hand margin under the abbreviation bhā. a. and in the lower right-hand margin under the rāma on the verso

Place of Deposit NAK

Accession No. 2/174

Manuscript Features

The maṅgalācaraṇa, colophon and sub-colophons are written in Sanskrit language.

Excerpts

Beginning

śrīgaṇeśāya namaḥ

oṃ namo bhagavate vāsudevāya

oṃ namaḥ pitāmahāya

oṃ namaḥ prajāpatibhyaḥ

oṃ namaḥ kṛṣṇadvaipāyanāya

oṃ namaḥ sarvavighnavināyakebhyaḥ

aviralamadajalanivahaṃ

bhramarakulānekasevitakapolaṃ

abhimataphaladātāraṃ

kāmeśaṃ gaṇapatiṃ vande 1

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ

devīṃ sarasvatīṃ caiva tato jayam udīrayet 2

aba bhagavān pārāśaryya nāmā(!) vyāsa muni jo thiyā so saṃpūrṇa prāṇi māthi parama karuṇāle saṃyukta bhayākāle mandabuddhi bhayākā manuṣyamāthi anugrahagarna nimitta caturddaśavidyā sthānakā aneka rahasya prakāśagari(!) dekhāuna nimitta mahābhārata nāma bhayāko itihāsakana prakāśa gari(!) ājñā garchan purā(!)purvakālamā naimiṣāraṇya nāmā(!) tapovana viṣaye śaunakādimuniharule bāhravarṣamā saṃpūrṇahunye śatra nāmā(!) yajñako āraṃbha gari(!) kana basdā thiye (fol. 1v1–7)

End

eti binti garyā pachi arjuna ra kṛṣṇale agnilāi vidā gari paṭhāudā bhayā || estā prakārale mahātmā bhayākā pāvaka nāmā agni vidā bhaī kana gayāpachi || arjuna ra vāsudeva maya nāmā daitpati tṛjanā pani khāṃḍava vanalāi parikramā garikana eka manohara bhayāko nadī tīramā jāikana tīnajanā saṃyukta bhaikana vasdā bhayā || he bharatarṣabha bhani vaiśampāyana ṛṣile janamejaya rājālāī kahaṃdā bhayā || yo kathā sūmapaurāṇikale naimiṣārṇyamā saṃpūrṇa śaunakādiṛṣiharulāi kahaṃdā bhayā ||     || (fol. 508v7–11)

Colophon

iti śrīmahābhārate ādiparvaṇi khāmḍavadāhe dvātriṃśottaradviśatatamo dhyāḥ samāptam(!) || 232 ||     ||     ||     ||     ||     || śubham || (fol. 508v11–12)

Microfilm Details

Reel No. B 242/3

Date of Filming 20-03-1972

Exposures 518

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 18v–19r, 243v–244r, 324v–325r, 332v–333r, 355v–356r, 396v–397r, 433v–434r and 478v–479r

Catalogued by RK

Date 24-08-2007

Bibliography