B 242-4 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 242/4
Title: Mahābhārata
Dimensions: 45 x 19 cm x 264 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 2/186
Remarks: folio number uncertain; Ādiparvan


Reel No. B 242-4 Inventory No. 31129

Title Mahābhārataṭīkā

Remarks The text covered is a commentary on Mahābhārata (Ādiparva) in Nepali language.

Subject Mahābhārata

Language Nepali

Manuscript Details

Script Devanagari

Material paper

State incomplete; missing folios: 57 and 182–238

Size 45.0 x 19.0 cm

Folios 204?

Lines per Folio 16–17

Foliation Fols. 1–129: figures in the lower right-hand margin under the word rāmaḥ and in upper left-hand margin on the verso

Fols. 130–177  figures in the lower right-hand margin on the verso

Fols. 178–181  figures in the upper left-hand margin under the abbreviation ā. bhā. ṭī. (somewhere ma. bhā. ṭī.) and in the lower right-hand margin under the word guruḥ on the verso

Fols. 182–263  figures in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 2/186

Manuscript Features

The maṅgalācaraṇa, colophon and sub-colophons are written in Sanskrit language.

Fol. 259v is blank but the text is continuous.

93 sāla miti phāguna vadi 9 roja 4 … etc.

śrīgaṇesāya(!) nama(!) ||

… etc.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

oṃ namo bhagavate vāsudevāya ||

oṃ namaḥ pitāmahāya ||

oṃ namaḥ prajāpatibhyaḥ ||

oṃ namaḥ kṛṣṇadvaipāyanāya ||

oṃ namaḥ sarvavighnavināyakebhyaḥ ||

aviralamadajalanivahaṃ

bhramarakulānekasevitakapolaṃ ||

abhimataphaladātāraṃ

kāmeśaṃ gaṇapatiṃ vande || 1 ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ ||

devīṃ sarasvatīṃ caiva tato jayam udīrayet || 2 ||

aba bhagavān pārāśaryya nāmā vyāsamuni jo thiyā so saṃpūrṇa prāṇimāthi parama karuṇāle saṃyukta bhayākāle mandabuddhi bhayākā manuṣyamāthi anugraha garnā nimitta caturddaśavidyā (sthā)nakā aneka rahasya prakāśa gari dekhāuna nimitta mahābhārata nāma bhayākā itihāsakana prakāśa gari ājñā garchan ||     || pūrāpurvakālamā naimiṣāraṇya nāmā tapovana viṣaye śaunakādimuniharule bāhravarṣamā saṃpūrṇa hunyā śatra nāmā yajñako āraṃbha gari kana basdā thiyā śatra bhanyāko kyā ho bhanyā (fol. 1v1–6)

End

eti viṃti garyā pachi arjuna ra kṛṣṇale agnilāi vidā gari paṭhāuṃdā bhayā || estā prakārale mahātmā bhayākā pāvaka nāmā agni vidā bhaikana gayāpachi || arjuna ra vāsudeva maya nāmā daitya tin janā pani khāṃḍava vanalāi parikramā gari kana eka mano[[ha]]ra bhayāko nadī tīramā jāi kana tīna janā saṃjukta bhai kana basdā bhayā he bharatarṣabha bhani vaiśaṃpāyana ṛṣile janamejaya rājālāi kahaṃ(!) bhayā yo kathā sūta nāmā paurāṇikale naimiṣāraṇyamā saṃpūrṇa śaunakādi ṛṣiharulāi kahaṃdā bhayā ||     || (fol. 264r16–19)

Colophon

iti śrīmahābhārate satasāhasryāṃ saṃhitāyāṃ vaiyāsikyāṃ ādiparvvaṇi khāmḍavadāhe [[traya]]striṃśottaradviśatatamo dhyāyaḥ samāptaḥ || 232 |

śubham astu || (fol. 264r19)

Microfilm Details

Reel No. B 242/4

Date of Filming 20-03-1972

Exposures 218

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 58v–59r, 131v–132r, 154v–155r, 166v–167r, 175v–176r and 263v–264r

Catalogued by RK

Date 27-08-2007

Bibliography