B 244-2 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 244/2
Title: Mahābhārata
Dimensions: 42.5 x 8.5 cm x 247 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 5/2796
Remarks: Udyogaparvan


Reel No. B 244-2 Inventory No. 31254

Title Mahābhārata

Remarks The text covered is Udyogaparva.

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete; missing folio: 229

Size 42.5 x 4.5 cm

Folios 246

Lines per Folio 7

Foliation figures in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/2796

Manuscript Features

The text starts from the very beginning (1st adhyāya) and runs up to the 7th letter of 18th verse of 181st adhyāya. of the Udyogaparva (Poona edition).

A foliated folio (figure, 35? in the upper right-hand margin on the verso) written in Devanagari script appears between fols. 34 to 35. Which is related to the Mahābhārata but not related to the text proper.

Another foliated folios (figure, 84, 217 and 221 in the middle right-hand margin on the verso) written in Newari and Devanagari script appear between fols. 83 to 84, 217 to 218 and 221 to 222.

Excerpts

Beginning

❖ oṃ namo nārāyaṇāya ||     ||

vaiśā(!)mpāyana uvāca ||

kṛtvā vivāhan tu kurupravīrās

tatrābhimanyor mmuditā[[ḥ]] sapakṣāḥ |

viśramya rātrāv uṣasi pratītāḥ

sabhāṃ virāṭasya tato bhijagmuḥ ||

sabhā tu sā matsyapateḥ samṛddhā,

maṇipravālottamaratnacitrā |

nyastāsanā mālyavatī manojñā,

samabhyayus te nararājavṛddhāḥ |

sabhāsanānyāviśataḥ purastā,d

ubhau virāṭadrupadau narendrau ||

vṛddhāś ca mānyāḥ pṛthivīpatīnāṃ,

pitāsa(!)ho rāmajanārddanau ca |

pāṃcālarājasya samīpatas tu

śinipravīraḥ saharauhiṇeyaḥ |

matsyasya rājñas tu [[su]]sannikṛṣṭau

janārddanaś caiva yudhiṣṭhiraś ca |

sutāś ca sarve drupadasya rājño,

bhīmārjjunau mādravatīsūtau ca |

pradyumnaśā(!)mbau ca yudhi pravi(!)rau,

virāṭaputraś ca sahābhimanyuḥ || (fol. 1v1–4)

End

tato mā(!) sevyato rājan rāmaḥ kurvvā(!)n dvijottamaḥ |

urasyavidhya(!)saṃ(kruddho) jāmadagna(!) pratāpavān |

tato haṃ bharata⟪‥‥⟫[[śreṣṭhaḥ]] sa(!)⟪‥⟩⟩[[nya]]sī(!)daṃ ratho(pa)ri

tato māṃ kaśmalāviṣṭhai(!) sūtas tūrnna(!)m udāharat |

glāyaṃtaṃ bharataśreṣṭha rāmabān(!)prapīḍitaṃ |

tato mām apayātaṃ vai, bhṛśaṃ vikulacoḍanaṃ<ref name="ftn1">Diffrent reading has been added at the bottom [[bhṛśaṃ viddham acetanaṃ]].</ref> |

rāmasyānucarā hṛṣṭāḥ sarvve dṛṣṭvā vuci(‥‥)saḥ |

akṛtavraṇaprabhṛtayaḥ kāśikanyā ca bhārata |

tatas tu labdhasaṃjño haṃ jñātvā sūtam athābruvaṃ |

yāhi sūta yato rāmaḥ saṃ⟪‥⟫[[jño]] haṃ gatavedanaḥ |

tato mām avahat sūto, hyaiḥ paramaśobhibhiḥ |

⟪i⟫[[nṛ]]tyadbhir ivā(!) kaurayva, marutapratimair ggate |

tato haṃ rāmam āsā- /// (fol. 247v4–7)

Colophon

Microfilm Details

Reel No. B 244/2

Date of Filming 21-03-1972

Exposures 263

Used Copy Kathmandu

Type of Film positive

Remarks exp. 2 is microfilmed twice, two exposures of fols. 80v–81r, 92v–93r, 108v–109r, 133v–134r, 165v–166r, 176v–177r, 221v–222r, 223v–224r and 246v–247r

Catalogued by RK

Date 03-09-2007

Bibliography


<references/>