B 244-4 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 244/4
Title: Mahābhārata
Dimensions: 40 x 15 cm x 245 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 2/167
Remarks: Udyogaparvan w. Nepali translation


Reel No. B 244-4 Inventory No. 31268

Title Mahābhāratasaṭīka

Remarks The text covered is part of Udyogaparva and a commentary on it in Nepali language.

Subject Mahābhārata

Language Nepali, Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete (only some parts of the Udyogaparva are available)

Size 18.5 x 14.5 cm

Folios 245

Lines per Folio 6–10

Foliation figures in the upper left-hand margin under the abbreviation bhā. u bha. and in the lowe right-hand margin under the word śrīrāmaḥ (on fols. 5–6, 23–163 and 245) and rāmaḥ (on fols. 164–244) on the verso

Foliation of fols. 227–240 are re-corrected.

Place of Deposit NAK

Accession No. 2/167

Manuscript Features

The root text starts from the 70th adhyāya and runs up to the beginning of 102nd adhyāya of the Udyogaparva (Poona edition). These adhyāyas are here numbered from 72 to 103.

Excerpts

«Beginning of the root text:»

vaiśaṃpāyana uvāca ||

saṃjaye pratiyāte tu dharmarājo yudhiṣṭḥiraḥ ||

abhyabhāṣata dāśārham ṛṣabhaṃ sarvasātvatām || 1 ||

ayaṃ sa kālaḥ saṃprāpto mitrāṇāṃ mitravatsala ||

na ca tvad anyaṃ paśyāmi yo na āpatsu tārayet || 2 ||

tvāṃ hi mādhavam āśritya nirbhayā modya(!)darpitam ||

dhārttarāṣṭraṃ sahāmātyaṃ svayaṃ samanuyuṃkṣmahe || 4 || 4 ||

śrīrā(ma)

yathā hi sarvāsvāpatsu pāsi vṛṣṇinarindama

kariṣyāmi hi tat sarvaṃ yat tvaṃ vaṣkyasi bhārata (fol. 1v4–6 and 2r4)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ ||

vaiśaṃpāyana muni jo chan rājā janamejayasita kahanchan || he janamejaya dhṛtarāṣṭra rājāle paṭhāyākā saṃjayale rājā yudhiṣṭḥirasita bheṭ gari phiryā pachi dhrmakā putra yudhiṣṭḥira jo chan sātvata vaṃśamā śreṣṭha bhayākā śrīkṛṣṇasita viṃtigarna lāgyā || 1 || iṣṭamitramā prīti rāṣanyā bhayākā (fol. 1v1–3)

«End of the root text:»

nārada uvāca

sūyo yaṃ mā[[ta]]lir nāma śakrasya dayitaḥ suhṛt

śuciḥ śīlaguṇopetas tejasvī vīryavān balī || 1 ||

śakrasyāyaṃ sakhā caiva maṃtrī sārathir eva ca ||

alpāṃtaraprabhāvaś ca vāsavena raṇe raṇe || 2 || 2 2 2 2 (fol. 152r6–8)

«End of the commentary:»

bhanī etī kurā garī karṇalāī kuntīle aneka prakārakā āśīrvāda diin karṇale panī kaunai kurāko sandeha mānnu pardaina kṣatriya dharma yastai krūra cha bhanyā tāhāṃ pachī kuntī ra karṇa ī duī janā paraspara vidā bhi āphnā āphnā ghara calyā bhani vaiśaṃpāyana muni janamejaya rājācheu kahaṃdā bhayā || 27 || (fol. 245r2–5)

«Sub-colophons of the root text:»

iti śrīmahābhārate udyogaparvaṇi bhagavadyāne dvisaptatitamo dhyāyaḥ 72 (fol. 14r4)

iti śrīmahābhārate udyogaparvaṇi bhagavatyāne trisaptatitamo dhyāya(!) (20r4)

ity udyoge bhagavadyāne mātalivarānveṣaṇe || 103 (152r6)

«Colophon of the commentary:»

yo mahābhāratakā udyogaparvamā kuntīko ra karṇako samvāda bhayāko pacahattarī adhyāya samāpta bhayo kuntīko ra karṇako saṃvāda bha pani samāpta bhayo || ||śubhaṃm(!) || || śubhaṃm(!) || (fol. 245r5–6)

Microfilm Details

Reel No. B 244/4

Date of Filming 21-03-1972

Exposures 257

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 2v–3r, 25v–26r, 29v–30r, 38v–39r, 112v–113r, 118v–119r, 194v–195r and 196v–197r

Catalogued by RK

Date 30-08-2007

Bibliography