B 244-6 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 244/6
Title: Mahābhārata
Dimensions: 38 x 18.5 cm x 155 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/372
Remarks: Udyogaparvan


Reel No. B 244-6 Inventory No. 31258

Title Mahābhārata

Remarks The text covered is Udyogaparvan.

Author attributed to Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 38.0 x 18.5 cm

Folios 155

Lines per Folio 13

Foliation figures in the upper left-hand margin under the abbreviation upa. (some where ma. bhā u. and bhā. u.) and in the lower right-hand margin under the word rāmaḥ (some where rāma) on the verso

Place of Deposit NAK

Accession No. 1/372

Manuscript Features

yasyāyaṃ pratisaṃdhiḥ ja(11)n(!)mejayaḥ |

kathaṃ yuyudhire vīrāṃḥ(!) kurupāṇḍavasomakāḥ

pārthivaś ca mahābhāgā nānādeśasamāgatāḥ

rathātirathasaṃkhyānaṃ aṃbopākhyānaṃ balābalaparīkṣā senaniveśaś ceti (fol. 155r10–11 and 14)

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

śrīrāmacaṃdrāya namaḥ ||     ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ ||

devīṃ sarasvatīṃ vyāsaṃ tato jayam udīraye(2)t ||

vaiśaṃpāyana uvāca ||

kṛtvā vivāhaṃ tu kuru pravīrās

tadābhimanyor mudittāḥ(!) sapakṣāḥ

viśramya rātrāv uṣasitvāryyuṣasaḥ pratītāḥ

sabhāṃ vi(3)rāṭasya tato bhijagmuḥ

sabhā tu sā ⟨tu sā⟩ matsyapateḥ samṛddhā

maṇipravekottamaratnacitrā ||

nyastāsanā mālyavatī sugaṃdhā

tām abhyayus te nararāja(4)vṛddhāḥ ||

athāma(!)nānyāvisa(!)tāṃ purastād

ubhau virāṭadrupadau nare(!)drau ||

vṛddhāś ca mānyāḥ pṛthivīpatīnāṃ

pitrā samaṃ rāmajanārdanau ca ||

pāṃ(5)cālarājasya samīpatas tu

ślyi(!)pravīraḥ saharauhiṇeyaḥ ||

matsyasya rājñas tu susaṃnikṛṣṭe(!)

janārdanaś caiva yudhiṣthiraś ca ||

sū(!)tāś ca sarve dru(6)padasya rājñau

bhīmārjjunau mādravatīsū(!)tau ca ||

pradyumnaśāṃbau ca yudhi pravīrau

virātaputraiś ca sahābhimanyuḥ (fol. 1v1–6)

End

kośasaṃcayavāhāś ca koṣṭhāgāraṃ tathai(6)va ca

rājā nīkena saṃgṛhya śanaiḥ prāyādani(‥)taḥ

rathāviṃśatisāhasrā yeteṣāṃ anuyāyinaḥ

hayānāṃ caiva ko(ghar)dhaṃ mahatāṃ kiṃkiṇīnāṃ (!)

yaṣṭittīrā (7) sahasrāṇi daśa cānyāni bhārata

viṃśatiś sahasrāṇi paṃva(!) vānyāni(!) bhāgaśaḥ

(9) tato anye śataśaḥ paścān sahasrāyutaśo narāḥ

nadaṃtaḥ prayayus teṣām anīkāni samaṃtataḥ

tatra bherīsahasrāṇi śaṃkhānām ayutāni ca

vādayaṃti sma (10) saṃhṛṣṭās sahasrāyutaśo narā iti (fol. 155r5–10)

Colophon

iti mahābhārate senāniryāṇaṃ samāptaṃ udyogaparvva(!) asyānu bhīṣmaparvvaṃ bhavati

etat subahuvṛttāntaṃ (15) pacaṃmaṃ parvvabhārata(!) śubham astu

yādṛṣṭaṃ(!) pustakaṃ dṛṣṭhā(!) tādṛṣṭaṃ(!) likhita(!) mayā

yadi śuddhaṃm(!) asu(!)ddhaṃ vā mama dokho(!) na dīyataṃ(!)

śubham astu (fol. 155r10 and 14–15)

Microfilm Details

Reel No. B 244/6

Date of Filming 21-03-1972

Exposures 157

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 148v–149r

Catalogued by RK

Date 15-08-2007

Bibliography