B 245-19 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 245/19
Title: Mahābhārata
Dimensions: 37 x 9 cm x 78 folios
Material: paper?
Condition: complete
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 4/1569
Remarks: Gadāparvan; SL: A 116


Reel No. B 245-19 Inventory No. 31334

Title Mahābhārata

Remarks The text covered is part of the Śalyaparva.

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 37.0 x 9.0 cm

Folios 78

Lines per Folio 7

Foliation figures in the middle left-hand margin under the abbreviation gadā. and in the middle right-hand margin (but on the fol. 1, no figure in the middle right-hand margin)

Illustrations colour picture of diffrent goddess on exp. 3

Scribe Nārāyaṇa Karmācārya

Date of Copying SAM (NS) 813

Owner / Deliverer Viśvanātha?

Place of Deposit NAK

Accession No. 4/1569

Manuscript Features

The MS contains theTīrthayātrā(upa)parva and Gadā(upa)parva. The text starts from the 29th adhyāya and runs up to the end of 64th adhyāya of the Śalyaparva (Poona edition). These adhyāyas are here numbered from 1 to 36. The Tīrthayātrā(upa)parva runs up to the end of the 25th adhyāya, which describes the religious (tīrthayātrā) journey of Balarāma (on fol. 55v), and the Gadā(upa)parva starts from the 26th adhyāya (on fol. 55v) and runs up to the end of the 36th adhyāya , which describes the war (gadā war) between Bhīma and Duryodhana (on fol. 78v).

Excerpts

Beginning

❖ oṃ namo nārāyaṇāya ||

nārāyaṇaṃ namaskṛtya, naraṃ caiva narottamaṃ, |

devīṃ sarasvatīñ caiva, tato jayam udīraye(t) ||     ||

dhṛtarāṣṭra uvāca ||

hateṣu sarvvasainyeṣu, pāṇḍuputrai raṇājire, |

mama sainyāvaśiṣṭās te, kim akurvvata sañjaya ||

kṛtavarmā kṛpaś caiva, droṇaputraś ca vīryya⟨vāṃ⟩vān, |

duryodhanaś ca mandātmā rājā kim akarot tadā ||      ||

sañjaya uvāca ||

saṃprādravatsu dāreṣu, kṣatriyāṇām matmanām |

vidrute śibire śūnye, bhṛśodvigānās trayo rathāḥ ||

niśamya pāṇḍuputrāṇāṃ tadā vijayināṃ svanam |

vidrutaṃ shibiraṃ dṛṣṭvā sāyānhe rājagṛddhinaḥ ||

sthānaṃ nārocayaṃs tatra, tatas te hradam abhyayuḥ |

yudhiṣṭhiro pi dharmmātmā, bhrātṛbhiḥ sahito raṇe, || (fol. 1v1–4)

End

rājñas tu vacanaṃ śrutvā, kṛpaḥ sāratvatas (!) tataḥ |

drauṇiṃ rājño niyogena ca, saināpatye (!) bhyaṣecayat ||

so bhiṣikto mahārāja, pariṣvajya nṛpottamam |

prayayau siṃhanādena, diśaḥ sarvvā vidārayan ||

duryyodhano pi rājendra, śoṇitaudyapariplutaḥ (!) ||

tāṃ niśāṃ patipede tha, sarvvabhūtabhayāvahāṃ ||

apakramyatu te tūrṇṇaṃ, tasmād āyodhanāṃ nṛpa |

śokaṃsaṃvignamanasaḥ, (!) cintādhyānaparābhavan ||     || (fol. 78r6–78v1)

Colophon

iti śrīmahābhārate śatasāhasryāṃ vaiyāsikyāṃ gadāparvvaṇi samāptam || 36 ||

śrīkṛṣṇāya namaḥ ||

śrīkṛṣṇa prītir astu ||

śrīr astu ||

yudhiṣṭhirādisarve pāṇḍuputrāḥ draupadīsahitaḥ (!) prītātu (!) ||

śubhāni bhūyāsu(‥) (!) satatam samvat 813 vaiśākhaśuddhi (!) , caturdaśī || somavāra thva kuhnu saṃpūrṇa yāṅā dina julo || likhita karmmācāryya, nārāyaṇasiṃha, tasya (‥tṛnānī) ||

bhavānyai namaḥ ||      ||

|| pustakam idaṃ vaiśvanāthīyam ||

|| sa cāyaṃ nepālopanāmā || (fol. 78v1–3)

Microfilm Details

Reel No. B 245/19

Date of Filming 26-03-1972

Exposures 86

Used Copy Kathmandu

Type of Film positive

Remarks Two exposures of fols. 2v–3r and 55v–56r. The recto and verso sides of fols. 22–28 have been microfilmed in reverse order.

Catalogued by

Date 11-07-2007

Bibliography