B 245-3 Mahābhārata

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 245/3
Title: Mahābhārata
Dimensions: 35 x 9.5 cm x 182 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/906
Remarks: Āśvamedhikaparvan; A 1062/6



Reel No. B 245/3

Inventory No. 31406

Title Mahābhārata- Āśvamedhikaparva

Remarks = A 1062/6

Author

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Newari

Material Paper

State complete

Size 30.0 x 9.5 cm

Binding Hole(s)

Folios 182

Lines per Page 8

Foliation figures in middle right-hand margin of the verso.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/906

Manuscript Features

Excerpts

«Beginning»


❖ oṃ namo nārāyaṇāya ||


nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam ||


devīṃ sarasvatīṃ caiva tato jayam udīrayet || ||


janamejaya uvāca ||


kathaṃ yudhiṣṭhiraḥ prīto mama pūrvvapitāmahaḥ ||


hayamedhakratuvaraṃ cakre bandhubhir anvitaḥ || ||


jaiminir uvāca ||


śṛṇu rājan pravakṣyāmi dharmaputrasya ceṣṭitaṃ ||


divaṃ pitāmahe yāti dharmaputro ti duḥkhitaḥ ||


yadṛcchayā ca saṃprāptaṃ vyāsaṃ papraccha sādaraṃ ||


kenopāyena me brahman gotrahatyākṛtaṃ bhayaṃ ||


dhruvaṃ vināśam āpnoti tan me brūhi tapodhana || (fol. 1v1–4)


«End»


aṣṭādaśapurāṇānāṃ paṭhanād yatphalaṃ labhet ||


tatphalaṃ samavāpnoti bhārataśravaṇān naraḥ ||


samagraṃ bhārataṃ tena śrutaṃ bhavati bhūtale ||


ya āśvamedhikaṃ sarvaṃ śṛṇuyād bhāvapūrvakaṃ ||


asmin parvaṇi rājendra samāpte pūjanaṃ śṛṇu ||


aśvādayaḥ suvarṇasya daśakarṣavinirmitaṃ ||


pratyakṣaṃ bṛṣabho deya kathāpāṭhaphalaṃ labhet ||


brāhmaṇe bhakṣabhojyaiś ca saṃpūjyo vastrabhūṣaṇaiḥ ||


yathāśaktyā pi vai kārya vidhiḥ parvvaṇi yaḥ smṛtaḥ ||


caturddaśa ca parvāṇi kathitāni viśāsyate ||


atha te ca na vā saukhyaṃ parvvarājaṃ śṛṇuṣṭhat (!) ||


vasamāneṣu pārtheṣu kumbhyā saha gajāhvayaṃ ||


varṣāṇi na ca jātāni sukhena bharatarṣabha ||


yo gośaaṃ kanakaśṛṅgamayaṃ dadāti


viprāya vedavidukhe(!) ca bahuśrutāya |


ekāñca bhāratakathāṃ śṛṇuyāt samagraṃ ||


tulyaṃ phalaṃ bhavati tasya ca tasya caiva ||


māṅgalyaṃ maṅgalaṃ viṣṇuṃ vareṇyam anaghaṃ śuciṃ ||


yaṃ śrutvā phalam āpnoti ihaloke paratra ca || || (fol. 182r5–182v2)


«Colophon»


iti śrīmahābhārate āśvamedhikaparvaṇi jayamini(!)saṃhitāyāṃ ṣaṭsāhasryām āśvamedhikaṃ


samāptaṃ || || śubham || (fol. 182v2–3)


Microfilm Details

Reel No. B 245/3

Date of Filming 21-03-1972

Exposures 189

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 23-04-2013

Bibliography