B 245-4 Mahābhārata

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 245/4
Title: Mahābhārata
Dimensions: 45 x 12 cm x 104 folios
Material: paper?
Condition: complete
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/1040
Remarks: Āśvamedhikaparvan; part of A 308/12, B 250/2, B 243/7, B 250/3, B 250/8, A 308/14, B 245/4, B 245/5, A 303/9, B 251/7, A 310/4



Reel No. B 245/4

Inventory No. 30951

Title Mahābhārata- Āśvamedhikaparva

Remarks

Author

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Newari

Material Paper

State complete

Size 45.0 x 12.0 cm

Binding Hole(s)

Folios 104

Lines per Page 9

Foliation figures in middle right-hand margin with the word śrīḥ and abbreviated marginal title

āśvamedhi. is in middle left-hand marginof the verso


Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1040

Manuscript Features

Excerpts

«Beginning»


❖ oṃ namo nārāyaṇāya ||


nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam ||

devīṃ sarasvatīṃ caiva tato jayam udīrayet || ||


kṛtodakan tu rājānaṃ dhṛtarāṣṭraṃ yudhiṣṭhiraḥ ||

namaskṛtya mahābāhur uttatā (!) bāhulendriyaḥ |


uttīrya ca mahābāhur vāṣpavyākulalocanaḥ |

papāta tīre gaṅgāyā vyādhaviddha iva hriyaḥ ||


taṃ sīdamānaṃ jagrāha bhīmaḥ kṛṣṇena coditaḥ |

evam ity a(vra)vīccainaṃ kṛṣṇaḥ parabalārdanaḥ ||


tam ārttam patitaṃ dṛṣṭvā niḥsvaśantaṃ punaḥ punaḥ ||

dadṛśuḥ pāṇḍavā rājan dharmāṇaṃ (ca ) yudhiṣṭhiraṃ | (fol. 1v1–4)


«End»


jamadagnir uvāca ||


sākṣād dṛṣṭo si me krodhaṃ gaccha tvaṃ vigatajvaraḥ ||

na tvayāpahṛtaṃ me dya nava me manyuvasthirai ||


yān samuddiśya saskalpaḥ (!) payasodya kṛte mayā |

pitaras te mahābhāga budhyasva sa ca gamyatāṃ |


ityukto jātasantrāsas tatraivāntaradhīyata |

pitṛṇām abhiṣaṅgāś ca nakulatvam upāgataḥ ||


sa tān prasādayāmāsa sa paśyanto bhaved iti ||

teś cātyuktaḥ kṣipan dharma śāpasyāntam ivāpsyasi (!) |


taiś coktā yajñiyādeśān dharmaraṇyaṃ(!) tathaiva ca ||

jñaptamāno viveśena taṃ yajñe samupāsadat ||


dharmaputram athākṣipya sakraprasthena te ‘ samaḥ |

muktaśāpāt tataḥ krodho dhamo hy āsīd yudhiṣṭhiraḥ |


evam etat tadāvṛttaṃ yajñe tasya mahātmana(!) ||

paśyatāṃ cāpi nas tatra nakulontahitais tadā || || (fol. 103v5–104r1)


«Colophon»


iti mahābhārate satasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āśvamedhikaṃ parvvaṃ samāptaṃ || ||


(fol. 104r1–2)


Microfilm Details

Reel No. B 245/4

Date of Filming 21-03-1972

Exposures 109

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 23-04-2013

Bibliography