B 245-5 Mahābhārata

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 245/5
Title: Mahābhārata
Dimensions: 45 x 12 cm x 36 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/1040
Remarks: Āśramavāsikaparvan; part of A 308/12, B 250/2, B 243/7, B 250/3, B 250/8, A 308/14, B 245/4, B 245/5, A 303/9, B 251/7, A 310/4



Reel No. B 245/5

Inventory No. 30952

Title Mahābhārata-Āśramavāsikaparva

Remarks

Author

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Newari

Material Paper

State complete

Size 45.0 x 12.0 cm

Binding Hole(s)

Folios 36

Lines per Page 6

Foliation figures in lower right-hand corner of the verso.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1040

Manuscript Features

Excerpts

«Beginning»


❖ śrīgaṇeśāya namaḥ ||


nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam ||


devīṃ sarasvatīñ caiva tato jayam udīrayet || ||


janamaejaya uvāca ||


prāpya rājyan(!) mahātmānaḥ pāṇḍavo me pitāmahaḥ ||


sthitā rājya (!) mahātmānas tan me vyākhyātum arhasi ||


vaiśaṃpāyana uvāca ||


prāpya rājyan mahātmānaḥ pāṇḍavāḥ hata śatravaḥ ||


dhṛtarāṣṭraṃ (pura)puraskṛta pṛthivīṃ payāpālayan(!) ||


dhṛtarāṣṭram upātiṣṭhat viduraḥ sañjayas tathā ||


vaiśyāputraś ca medhāvī yuyutsuḥ kurusattama ||


pāṇḍavāḥ sarvvākāryyāṇi(!) saṃpṛcchatisma taṃ nṛpaṃ ||


cakrus tenābhy anujñātā varṣāṇi daśapañca ca || (fol. 1r1–4)


«End»


te cāpi rājavacanāt puruṣa ye kadā bhavan ||


saṃkalpya teṣāṃ kulyāni punaḥ pratyāgamas tathā ||


mālyair gandhādi vividhair arcayitvā yathāvidhiḥ ||


kulyāni teṣāṃ saṃyojya tad ācakṣur mahīpate ||


samāsvāśya tu rājānāṃ (!) dharmātmānaṃ yudhiṣṭhiraṃ ||


nārado py agamad rājan paramarṣir yathepsitam ||


evaṃ varṣānyatītāni dhṛtarāṣṭrasya dhīmataḥ |


vanavāse tathā trīṇi nagare daśapañca ca ||


hataputrasya saṃgrāme dānāni dadatas sadā |


yāti saṃbandha mitrāṇāṃ bhtrātṛṇāṃ (su) svajanasya ca ||


yudhiṣṭhiras tu nṛpatir nāti prītimanās tadā || (!)


dhārayāmāsa tad rājyaṃ niyataḥ jñātibāṃdhavaḥ || || (fol. 36v2–6)


«Colophon»


iti śrīmahābhārate āśramavāsikaṃ parvva samāptaṃ || || śubham || (fol. 36v6)


Microfilm Details

Reel No. B 245/5

Date of Filming 21-03-1972

Exposures 40

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 25-04-2013

Bibliography