B 245-8 Mahābhārata

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 245/8
Title: Mahābhārata
Dimensions: 20.5 x 11 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Nepali
Subjects: Mahābhārata
Date:
Acc No.: NAK 2/127
Remarks: Aśvatthāmābhimanyuyuddha



Reel No. B 245/8

Inventory No. 49156

Title Mahābhārata

Remarks

Author

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State complete

Size 20.5 x 11.0 cm

Binding Hole(s)

Folios 8

Lines per Page 7

Foliation figures in lower right-hand margin of the verso under the word rāma.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 2/127

Manuscript Features

MS contains the text of Abhimayuparājaya.

Excerpts

«Beginning»


śrīgaṇeśāya namaḥ || ||


taṃ saṃbhagnaṃ balaṃ dṛṣṭvā sātyakiḥ satyavikramaḥ


abhyadhāvata vegena droṇaputrarathaṃ prati || 1 ||


sārathiṃ ca tribhir vidhvā droṇaputraṃ ca paṃcabhiḥ ||


caturbhiś caturo vāhān dhvajam ekena cicchide || 2 ||


avaplutya rathāttūrṇam aśvatthāmā mahābalaḥ ||


satyakiṃ saptabhir vidhvā sārathiṃ ca tribhiḥ śaraiḥ || 3 ||


caturbhiś caturo vāhān dhvajam ekena cicchide ||


sārathiṃ cāsya bhallena rathanīḍād apātayat || 4 || (fol. 1v1–6)


«End»


cikṣepa samara yatvād abhimanyurathaṃ prati ||


sa tasya hṛdayaṃ bhitvā praviveśātivegataḥ || 7 ||


dharaṇīṃ viviśaṃs tūrṇaṃ mahoraga iva śvasan ||


tenāti vidhaḥ samare hyabhimanyur mahārathaḥ || 8 ||


rathaṃ tatraiva saṃtyajya prādravan mahato bhayāt ||


aśvatthāmā raṇe tiṣṭhan vidhūmognir iva jjvalan || 9 ||


rāmacandrasamo vīrye kārttavīryasamo bale ||


mahādevasamo jñāne pyarjjunād adhiko raṇe ||10 ||


putram parājitaṃ dṛṣṭvā arjunaḥ krodhamūrcchitaḥ


ratham āruhya vegena yayau drauṇirathaṃ prati 11 (fol. 8r1–8v1)


«Colophon»


iti śrī aśvatthāmābhimanyuyuddha (!) abhimanyuparājaye


bhūtapiśācapretakabandhaḍākinīsākinīhākinīhlākinīnivāsārtho dvitīyodhyāyaḥ || || || || (fol 8v1–3)


Microfilm Details

Reel No. B 245/8

Date of Filming 21-03-1972

Exposures 11

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 26-04-2013

Bibliography