B 247-6 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: B 247/6
Title: Mahābhārata
Dimensions: 35 x 18 cm x 257 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 4/707
Remarks: Droṇaparvan


Reel No. B 247/6

Inventory No. 31297

Title Droṇaparva

Remarks

Author

Subject Itihāsa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State

Size

Binding Hole

Folios

Lines per Folio

Foliation

Place of Deposit NAK

Accession No. 4/707

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ
devīṃ sarasvatīṃ caiva tato jayam udīrayet 1

janamejaya uvāca

tamapratimasatvau jo valavīryasamanvitaṃ
hataṃ devavrataṃ śrutvā pāṃcālyena śikhaṇḍinā 1

dhṛtarāṣṭra tato rājā śokavyākulalocanaḥ
kim aceṣṭata viprarṣe hate pitari vīryavān 2 (fol. 1v1–3)

End

sa caiva vyāpṛto loke manuṣyāṇāṃ śūbhāśubhe
aiśvaryāc caiva kāmānām Iśvaraś ca sa ucyate 14

maheśvaraś ca bhūtānāṃ mahatām īśvaraś ca saḥ
vahubhir vahudhārūpair viśvaṃ vyāmoti vai jagad 15

tasya devasya bhadvavraṃ samudre tadadhiṣṭitaṃ
vaḍavāmukheti vikhyātaṃ pivaṃs toyabhayaṃ haviḥ 16 (fol. 257v13–15)

Colophon

iti mahābhārate droṇaparvaṇI 196 (fol. 242v1)

Microfilm Details

Reel No. B 247/6

Date of Filming

Exposures

Slides

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 13-11-2005

Bibliography