B 249-11 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 249/11
Title: Mahābhārata
Dimensions: 35 x 14 cm x 64 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date: VS 1902
Acc No.: NAK 4/1822
Remarks: Virāṭaparvan


Reel No. B 249-11 Inventory No. 31238

Title Mahābhārata

Remarks The text covered is Virāṭaparvan.

Author attributed to the Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 35.0 x 14.0cm

Folios 64

Lines per Folio 11

Foliation figures in the upper left-hand margin under the abbreviation vi. ṭa. and in the lower right-hand margin under the abbreviation rāmaḥ on the verso

Date of Copying SAM 1902

Place of Deposit NAK

Accession No. 4/1822

Manuscript Features

ādi(parvamā) adhyāyāḥślokasaṃkhyā 8884

sabhāparvmā adhyāyāḥślokasaṃkhyā 2511

vanaparvamā adhyāya 269ālokasaṃkhyā 11664…

etc.

Excerpts

Beginning

śrīgurugaṇeśāya namaḥ ||     ||

śrīgaṇapati(!) namaḥ ||     ||

oṃ dakṣiṇāmūrttaye namaḥ ||

nārāyanaṃ(!) namaskṛtya naraṃ caiva narottamaṃ ||

devīṃ sarasvatīñ caiva tato jayam udīrayet ||     ||

janamejaya uvāca ||      ||

kathaṃ virāṭanagare mama pūrvvapitāmahāḥ ||

ajñātavāsam uṣitā duryodhanabhayārdditā(!) ||      ||

vaiśampāyana uvāca ||

yathā virāṭanagare tava pūrvvapitāmaḥāḥ ||

ajñātavāsam ukhi(!)tā tac chṛṇuṣva narādhipa ||

tatas tu sa vanalan(!) labdhvā dharmmā(!) dharmmabhṛtām varaḥ ||

gatvāśramaṃ brāhmaṇebhya ācakhyau sarvvam eva tat ||

kathayitvā tu tat sarvvaṃ brāhmaṇebhyo yudhiṣṭhiraḥ ||

araṇīsahitaṃ bhāṇḍaṃ brāhmaṇāya nyavedayat ||

tato yudhiṣṭhiro rājā dharmmaputro mahāmanā[[ḥ]] ||

sannimantryānujān sarvvān ī(!)ti hovāca bhārata ||

dvādaśai(!)māni varṣāṇi rājñā ti(!)proṣitā vayaṃ ||

trayodaśo yaṃ saṃprāptaḥ kṛcchraṃ paramadurvasaḥ || (fol. 1v1–5)

End

tasmai saptasahasrāṇāṃ hayānāṃ vātaraṃhasā(!) ||

dve ca nāgasa(!)tai(!) mukhye prādā(ṅdhu)dhanas(!) tadā ||

hutvā la(!)myak samiddhāgnim arccayitvā dijanmanaḥ ||

rājyaṃ balaṃ ca kokha(!)ś ca sarvvam ātmanam eva ca ||

nyavedayat pāṇḍavebhyo virāṭaḥ prītimās(!) tadā ||

kṛte vivāhe pi tadā kuntīputro yudhiṣṭhiraḥ ||

brāhmaṇebhyo dadau vittaṃ yad upāhard acyutaḥ ||

gosahasrāṇi ratnāni vāsāṃsi vividhāni ca ||

bhūṣaṇāni ca mukhyāni yāniā(!)ni śayanāni ca ||

bhojanāni ca divyāni yānāni vividhāni ca ||

tam(!) mahotsavasaṃkāśai(!) hṛṣṭha(!)puṣṭha(!)janākulaṃ ||

nagaraṃ matsyarājasya śuśubhe bharatarṣabha ||     ||

iti śrīmahābhārate virāṭaparvvaṇi dhyu(!)bhimanyuvivāhe || (‥) ||

vaiśampāyana uvāca ||

kṛtvā vivāhan tu kura(!)pravīrās

tathābhimanyār(!) muditāsva(!) pakṣāḥ ||

viśramya catvāryuṣasaḥ pratītāḥ

sutāṃ(!) virātasya tā(!)thajagmuḥ ||

vaiśyās tu labhate lābhaṃ śudro vallabhatām iyāt ||

pitṛ(!)n uddiśya paṭhati gayāyāṃ piṇḍado bhavat ||

kurukṣetre ca yat proktaṃ gaṃgāsāgarasaṃgame ||

śuddhaṃ kṛtvā pitṛ(!)ṇān tu phalam āpnoti mānavaḥ ||

ity uktvā bhagavān kṛṣṇaḥ pūjitas tai(!) nnarādhipai(!) |

babhūva tuṣṇīṃ te sarvve prajāgāśca yathāgatāḥ ||      || (fol. 63v3–7 and 64r1–2)

Colophon

iti śrīmahābhārate virāṭaparvva(!) śatasāhasryā(!) saṃhitāyāṃ vaiyāśikyāṃ virāṭa(!) samāpta(!) || 69 || iti śrīsamvat 1902 sālamiti vaiśākhasudi 8 roja 4 śubhaṃm(!) (fol. 64r3)

Microfilm Details

Reel No. B 249/11

Date of Filming 27-03-1972

Exposures 66

Used Copy Kathmandu

Type of Film positive

Catalogued by RK

Date 31-10-2007

Bibliography