B 249-3 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: B 249/3
Title: Mahābhārata
Dimensions: 41 x 15.4 cm x 97 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 2/115
Remarks: Virāṭaparvan w. comm. by Nīlakaṇṭha; B 263/12, B 253/2, B 249/3, B 246/4, B 263/10, B 257/3, A 302/8, A 311/5, A 311/7, A 311/6, B 254/3, B 251/3, A 302/2, B 264/7, A 308/14, A 303/7, and B 264/4 form a series

Reel No. B 249-3

Inventory No. 31014

Title Mahābhārata and Bhāratabhāvadīpa

Remarks The text covered is Virāṭaparvan and a commentary called Bhāratabhāvadīpa up on it.

Author attributed to Vedavyāsa, Nīlakaṇṭha

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 41.0 x 15.4 cm

Folios 97

Lines per Folio 13

Foliation figures in the upper left-hand margin under the abbreviation bhā.virāṭa. and in the lower right-hand margin under the word rāma on the verso

After fol. 44, fol. 46 appears. But, number 45 has been added just above the first figure to make a correction.

Place of Deposit NAK

Accession No. 2/115

Manuscript Features

|| virāṭaparvaprāraṃbhaḥ ||

Excerpts

Beginning of the root text

oṃm(!) ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ

devīṃ sarasvatīṃ caiva tato jayam udīrayet 1

janamejaya uvāca ||

kathaṃ virāṭanagare mama pūrvapitāmahāḥ

ajñātavāsam uṣitā duryodhana bhayārdditāḥ 2

pativratā mahābhāgā satataṃ brahmavādinī

draupadi ca kathaṃ brahmann ajñātāduḥkhitāvasat 3

vaiśaṃpāyana uvāca

yathā virāṭanagare tava pūrvapitāmahāḥ

ajñātavāsam uṣitās tac chṛṇuṣva narādhipa 4

tathā sa tu varāṃ llabdhvā dharmād dharmmabhṛtāṃvaraḥ

gatvāśramaṃ brāhmaṇebhya ācakhyau sarvam eva tat

kathayitvā tu tat sarvaṃ brāhmaṇebhyo yudhiṣṭhiraḥ

araṇīsahitaṃ tasmai brāhmaṇāya nyavedayat 6 || ○ ||     || ○ || (fol. 1v5–9)

Beginning of commentary

|| śrīgaṇeśāya namaḥ

śrīmadgopālam ānamya prācīnācāryavartmanā

virāṭaparvapradyotī bhāvadīpo vitanyate | 1 |

… janamejaya uvāca katham iti pūrvaḥ pitā parīkṣit tasya pitāmahāḥ ajñātavāsaṃ yathā syāt tathā kathaṃ uṣitāḥ vāsaṃ kṛtavaṃtaḥ samūlaghātaṃ nyavadhīd(!) iti … brahmavādinī śrīkṛṣṇakīrttanaśīlā 3     5 araṇīsahitaṃ araṇyor mithunaṃ araṇīsahitaṃ maṃtham iti pāṭhe maṃthoʼgninirmathanadaṃḍas taṃ araṇībhyāṃ sahitaṃ brāhmaṇā(!) nyavedayad ity arthaḥ 6 || ○ ||     || ○ ||     || ○ || (fol. 1v1 and 11–13)

End of the root text

tasmai sasa(!) sahasrāṇi hayānāṃ vāraraṃhasāṃ

dve ca nāgaśate mukhye prādād bahu dhanaṃ tadā 36

hutvā samyak samiddhāgniṃ arcayitvā dvijanmanaḥ

rājyabalaṃ ca koṣaṃ ca sarvam ātmānam eva ca 37 ||     ||

kṛte vivāhe tu tadā dharmaputro yudhiṣṭhiraḥ

brāhmaṇebhyo dadau vittaṃ yad upāhara[[d a]]cyutaḥ 38

gosahasrāṇi ratnāni vastrāṇi vividhāni ca

bhūṣaṇāni ca mukhyāni yānāni śayanāni ca 39

bhojanāni ca hṛdyāni pānāni vividhāni ca

tan mahotsavasaṃkāśaṃ hṛṣṭapuṣṭajanāyutaṃ

nagaraṃ matsyarājasya śuśubhe bharatarṣabha 40 (fol. 97v11–12 and 98v2–4)

End of the commentary

anvaśāsat ājāpitavān saṃyogaṃ vivāhasaṃbaṃdhaṃ 12 preṣayāmāsa āhvānārthaṃ dūtān iti śeṣaḥ 13 upalavyaṃ(!) virāṭanagarasamīpasthanagarāṃtaraṃ lokasya durvākyabhayāt 14 15 16 17 19 20 21 || ○ || 22 27 surā nānādravyasārarūpaṃ madyaṃ maireyaṃ [[vṛkṣarasarūpaṃ]] madyaṃ 28 30 avyabhavan abhibhūtāḥ 31 32 33 34 35 ātmānam eva ca prādād iti pūrveṇānvayaḥ 37 38 38(!) 39 40 (fol. 97r2, 14, 97v1 and 98r1)

Colophon of the root text

iti śrīmanmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyyāsikyāṃ virāṭaparvaṇi uttarāvivāho nāmādhyāyaḥ ||

 samāptaṃ cedaṃ virāṭaparva ataḥ paraṃ udyogaparva tasyāyam ādyaḥ ślokaḥ

vaiśaṃpāyana uvāca

kṛtvā vivāhaṃ tu kurupravīrās

tadābhimanyor muditasvapakṣāḥ

ahāni catvāryy avasan pratītāḥ

sabhāṃ virāṭasya tato bhijagmuḥ

brāhmaṇān bhojayac chaktyā pāyasaiḥ sarpiṣāsitaiḥ

evaṃ śute ca vairāṭe samyakphalam avāpnuyāt ||

|| śrī || śrīgoviṃdāya namaḥ ||     || ○ ||     ||     || ○ || (fol. 98r4–9)

Colophon of the commentary

iti śrīmatpadavākyapramāṇamaryādādhuraṃdharacaturddharavaṃśāvataṃsagoviṃdasūrisūno nīlakaṃṭhasya kṛtau bhāratabhāvadīpe virāṭaparvārthaprakāśaḥ samāptim agamat

śrīrādhākṛṣṇāya namaḥ ||     ||

śrīkṛṣṇacaraṇakamalebhyo namaḥ ||     || ○ ||     || ○ ||     || ○ || (fol. 98r1 and 10)

Microfilm Details

Reel No. B 249/3

Date of Filming 27-03-1972

Exposures 100

Used Copy Kathmandu

Type of Film positive

Catalogued by RK

Date 08-01-2007

Bibliography