B 249-5 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 249/5
Title: Mahābhārata
Dimensions: 41.4 x 15 cm x 137 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date: SAM 1854
Acc No.: NAK 3/170
Remarks: Droṇaparvan


Reel No. B 249-5 Inventory No. 31299

Title Mahābhārata

Remarks The text covered is part of Droṇaparvan with Anukramaṇikādhyāya.

Author attributed to Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; missing folios:1–121 and 131v–132r

Size 41.4 x 15.0 cm

Folios 137

Lines per Folio 10–12

Foliation figures in the upper left-hand margin under the abbreviation bhā. dro. (somewhere bhā. droṇa.) and in the lower right-hand margn under the word rāma on the verso

Date of Copying SAM 1854

Place of Deposit NAK

Accession No. 3/170

Manuscript Features

The text starts from the last four letters of the first pāda of v. 10 of the adhyāya 92nd and runs up to the end of the Anukramaṇikādhyāya of Droṇaparvan (POONA EDITION).

Fol. 226r is blank but the text is continuous.

Excerpts

Beginning

/// mahārathaṃ

śarair abhyāhanad gāḍhaṃ tato yuddham abhūt tayoḥ

vimuṃcaṃtau śarāṃs tīkṣṇān saṃdadhānau ca sāyakān

adṛśyaṃ samare nyonyaṃ cakratus tau mahārathau

sātyaki[[ḥ]] kururājena nirviddho bahvaśobhata

astravad rudhiraṃ bhūri surasaṃ caṃdano yathā 12

sātvatena ca bāṇaughair nirviddhas tanayas tava

śātakuṃbhamayāpīḍo babhau yūpa ivocchritaḥ 13

mādhavas tu raṇe rājan kururājasya dhanvinaḥ

dhanuś ciccheda samare kṣurapreṇa hasaṃn(!) iva 14

athainaṃ chinnadhanvānaṃ śarair bahubhir ācinot

nirbhinnaś ca śarais tena dviṣatā kṣiprakāriṇā 15 (fol. 122r1–4)

End

varān kāmān sa labhate prasanne tryaṃbake nara(!)

gaccha yudhyasva kauṃteya na tavāsti parājayaḥ 47

yasya maṃtrī ca goptā ca prārśvatas te janārdanaḥ

saṃjaya uvāca

evam uttkā(!)rjunaṃ saṃkhye parāśarasutas tadā 48

jagāma bharataśreṣṭha yathāgatam ariṃdama

iti droṇapravaṇi śatarudiyaṃ(!)

saṃjaya uvāca

yuddhaṃ kṛtvā mahad ghoraṃ paṃcāhāni mahābalaḥ

brāhmaṇo nihato rājan brahmalokam avāptavān 49

svadhīte yat phalaṃ vede tad asminn api parvaṇi

kṣatriyāṇām abhīrūṇāṃ yuktam atra mahad yaśaḥ 50

ya idaṃ paṭhate parva śṛṇuyād vāpi nityaśaḥ

sa mucyate mahāpāpaiḥ kṛtair ghoraiś ca karmabhiḥ 51

yajñāvāptir brāhmaṇasyeha nityaṃ

ghore yuddhe kṣatriyāṇāṃ yaśaś ca

śeṣau varṇau kāmam iṣṭaṃ labhete

putrān pautrān nityam iṣṭāṃs tathaiva 52

… asyānaṃtaraṃ karṇaparva bhaviṣyati tasyāyam āydaślokaḥ

vaiśaṃpāyana uvāca

tato droṇe hate rājan duryodhanamukhānṛpāḥ

bhṛśam udvignamanaso droṇaputram upādravan 1

atha droṇaparvaṇi vṛttāṃtāḥ

ādau droṇasyābhiṣekaḥ saṃsa(!)ptakavadhas tataḥ

abhimanyor vadho jiṣṇoḥ pratijñā seṃ(!)dhavaṃ prati

ślokā nava tathāśītiḥ saṃkhyā tās tattvadarśinā

droṇaparvaṇi viprebhyo bhojanaṃ paramārcitaṃ

śarāś ca deyā rājeṃdra cāpāny asivarās tathā

āśvā rathā gajāś caiva vāsāṃsyābharaṇāni ca || †99† ||  (fol. 258r10–258v4, 5–6 and 259r2–4)

Sub-colophon

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyyāsikyāṃ droṇaparva samāptaṃ 203 (fol. 258v4–5)

Colophon

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyyāsikyāṃ droṇaparvaṇy anukramaṇikādhyāyaḥ samāptaḥ ||     || saṃvat 1854 miti phālgune kṛṣṇaikadaśyāṃ bhānuvāsare || śubhaṃ bhūyāt ||     ||     ||     ||     || (fol. 259r4–5)

Microfilm Details

Reel No. B 249/5

Date of Filming 27-03-1972

Exposures 141

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 214v–215r

Catalogued by RK

Date 09-01-2008

Bibliography