B 249-9 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 249/9
Title: Mahābhārata
Dimensions: 45 x 13.5 cm x 66 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/870
Remarks: Virāṭaparvan


Reel No. B 249-9 Inventory No. 31237

Title Mahābhārata

Remarks The text covered is Virāṭaparvan.

Author attributed to the vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 45.0 x 13.5 cm

Folios 67

Lines per Folio 9–13

Foliation figures in the middle left-hand margin under the abbreviation virā. (written in upper left-hand margin) and in the middle right-hand margin on the verso

Date of Copying SAM (ŚS) 1629

Owner / Deliverer Kumāridattasanade ?

Place of Deposit NAK

Accession No. 1/870

Manuscript Features

Fol. 61 has been mentioned twice, text is not double.

pustakam idaṃ śrīśrīśrīśrīśrīmatkumāridattasanademahārājasya

Excerpts

Beginning

śrīsiddhivināyakāya namaḥ ||      ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ ||

devīṃ sarasvatīṃ caiva tato jayam udīrayet || 1 ||

janamejaya uvāca ||     ||

kathaṃ virāṭanagare mama pūrvapitāmahāḥ ||

ajñātavāsam ukhi(!)tā dūryodhanabhayārdditāḥ || 1 ||

pativratā mahābhāgā satataṃ brahmavādinī ||

draupadī ca kathaṃ brahmann ajñātā duḥkhitāvasat || 2 ||

vaiśaṃpāyana uvāca ||     ||

yathā virāṭabhavane tava pūrvapitāmahāḥ ||

ajñātavāsam ukhi(!)tās tac chṛṇuṣva narādhipa ||

tathā sa tu varāṃl labdhvā dharmād dharmabhṛtāṃ varaḥ ||

gatvāśramaṃ jā(!)hmaṇebhya ācakhyau sarvam eva tat ||

kathayitvā tu tat sarvaṃ brāhmaṇebhyo yudhiṣṭhiraḥ ||

araṇīsahitaṃ tasmai jā(!)(‥)ṇāya nyavedayat ||

tato yudhiṣṭhiro rājā dharmaputro mahāmanāḥ ||

sannivarttyāʼnujān sarvān iti hovāca bhārata || (fol. 1v1–6)

End

pratigṛhya ca tāṃ pārthaḥ puraskṛtya janārddanaṃ ||

vivāhaṃ kārayāmāsa saubhadrasya mahātmanaḥ ||

tasmai saptasahasrāṇi hayānaṃ vātaraṃhasāṃ ||

dve ca nāgaśate mukhye prādād bahu dhanaṃ tadā ||

hutvā samyak samiddhāgniṃ arcayitvā dvijanmanaḥ ||

rājyaṃ balaṃ ca koṣaṃ ca sarvam ātmānam eva ca ||

kṛte vivāhe tu tadā dharmaputro yudhiṣṭhiraḥ ||

brāhmaṇebhyo dadau vittaṃ yad upāharad acyutaḥ ||

gosahasrāṇi ratnāni vastrāṇi vividhāni ca ||

bhūṣaṇāni ca mukhyāni yānāni śayanāni ca ||

bhojanāni ca hṛdyāni pānāni vividhāni ca ||

tan mahotsavasaṃkāśaṃ hṛṣṭapuṣṭajanāyutaṃ ||

nagaraṃ matsyarājasya śuśubhe bharatarṣabha ||     || (fol. 66r3–7)

Colophon

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāśikyāṃ virāṭaparvvaṇi abhimanyuvivāho nāma ||     ||

vaiśaṃm(!) ||    ||

kṛtvā vivāhaṃ tu kurupravīrās

tadābhimanyor muditasva(!) pakṣāḥ ||

ahāni catvāryyavasā(!) pratītāḥ

sabhāṃ virāṭasya tato bhijagmuḥ ||

śrutvā vairāṭikaṃ parvva vāsāṃsi vividhāni ca || 

hiraṇyadhānyagāś caiva dadyād vittānusārataḥ ||

prītaye devadevānāṃ dadyād vai dvija†muṣyake† || 

vācake tu susaṃtuṣṭe tuṣṭāḥ syuḥ sarvadevatāḥ ||

vrāhmaṇān bhojayec chaktyā pāyasaiḥ sar(pi)ṣāsitaiḥ ||

evaṃ śrute ca vairāṭe samyak phalam avāpnuyāt ||      ||

śrīśāke 1629 māse phālgunaśuklāṣṭamyāṃ budhe ca || śubhaṃ bhavatu ||      ||

oṃ nārāyaṇārppaṇam astu ||      || (fol. 66r7–11)

Microfilm Details

Reel No. B 249/9

Date of Filming 27-03-1972

Exposures 71

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 40v–41r

Catalogued by RK

Date 01-11-2007

Bibliography