B 25-21 Kubjikāmata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 25/21
Title: Kubjikāmata
Dimensions: 28.5 x 5.5 cm x 200 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Śaivatantra - used only in early entries; Tantra
Date:
Acc No.: NAK 1/1473
Remarks:


Reel No. B 25-21 Inventory No. 35968

Title Kubjikāmata

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari + Devanagari

Material Palm-leaf

State complete and undamaged

Size 28.5 x 5.5 cm

Binding Hole One in centre-left

Folios 200

Lines per Folio 5-6

Foliation characters in left margin of verso

Date of Copying [NS] 200 Āṣāḍhamāsa ?

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-1473

Used for edition no/yes

Manuscript Features

Some folios are out of focus.

Excerpts

Beginning

oṃ namaḥ śrīgaṇeśāya || oṃ namo bhairavāya || śrī 5 kubjikāmbāyai namaḥ ||

samvārttāmaṇḍalānte kramapadanihatānandaśaktiḥ (subhīmā)

(sisṛkṣādyaṃ) catuṣkaṃ akulakulagataṃ paṃcakaṃ cānyaṣaṭkaṃ |

catvāraḥ paṃcakonyaḥ punar api caturas tattvato maṇḍaleśaṃ |

saṃsṛṣṭaṃ yena tasmai namata guruvaraṃ bhairavaṃ śrīkujeśaṃ ||

śrīmad dhimavataḥ pṛṣṭhe trikūṭaśirāntagaṃ(!) |

manthānapuramadhyastham anekākārabhūṣiṇaṃ |

(tryasraśvair triprakārasthātriguṇoddhanaṃ) |

candrasūryyakṛtālokaṃ vahnidedīpyavarcasaṃ |

trisaṃdhyāveṣṭitaṃ divyaṃ triḥprakāre(!) yathānvitaṃ |

dvārapālatrayopetaṃ (trikakūpakṣagānvitaṃ) |

anekaratnasandīptaṃ | udyānavaramaṇḍitaṃ |

vasaṃtaguṇasampannaṃ satatānandapūritaṃ |

(fol. 1v1-5 )

End

(paryyvitācchālyagaruṃ) pippalyaḥ kṛṣṇataṇḍulāḥ ||

kṛṣṇachāgā mahānetrī palalam maiṣātmakaṃ smṛtaṃ |

(sormerthajñā viḍhānāś ca ) itaḥ pūjāḥ prakīrttiāḥ ||

siddhadravyaṃ samākhyātaṃ prasanhā(!) yoginī kule |

nānenarahitā siddhibhuktimuktir nna vidyate |

(nirācārapadaṃ) hetat tenedaṃ paramaṃ smṛtaṃ || ○ ||

(fol. 200r5-200v1)

Colophon

iti kulālikāmnāye śrīkubjikāmate samastājñānāvabodhacaryyo nirddeśo (nāpaś ca)

viṃśatiṣaṭ paṭalaḥ || iti caturvviṃśatisāhasre (sārātsāraṃtaraṃ) śrīkubjikāmnāyaṃ

śrī(otiyonapīṭhavirnirggataḥ)paścaviṃśatimaḥ paṭalaḥ || ❁ ||

(sataddevatsare pūrṇṇa paścāvaśām ekādhike tadā āśāmāśe śukladaśaṃyāṃ tithim uttamaṃ viśākhaṛkṣaṃ nāme tu || || likhitaṃ sārasaṃgrahakubjikā) (fol. 200v1-4)

Microfilm Details

Reel No. B 25/21

Date of Filming 25-09-70

Exposures 207

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 07-04-2004

Bibliography