B 250-2 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 250/2
Title: Mahābhārata
Dimensions: 45 x 12 cm x 82 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/947
Remarks: Virāṭaparvan; part of A 308/12, B 250/2, B 243/7, B 250/3, B 250/8, A 308/14, B 245/4, B 245/5, A 303/9, B 251/7, A 310/4


Reel No. B 250-2 Inventory No. 30946

Title Mahābhārata

Remarks The text covered is Virāṭaparvan.

Author attributed to Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete; missing folio: 29v and 30r

Size 45.0 x 12.0 cm

Folios 81

Lines per Folio 9

Foliation figures in the extreme upper right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/947

Manuscript Features

Excerpts

Beginning

❖ oṃ nasaḥ(!) śrīsāradāyai ||

nārāyaṇaṃ namaskṛtya, narañ caiva narottamaṃ |

devīṃ sarasvatīñ caiva, tato jayam udīrayet ||     ||

janamejaya uvāca ||

kathaṃ virāṭanagare, mama pūrvvapitāmahāḥ |

ajñātavāsam ukhi(!)tā, duryodhanabhayārdditāḥ ||     ||

vaiśampāyana uvāca ||

yathā virāṭanagare, tava pūrvvapitāmahāḥ |

ajñātavāsam ukhi(!)tā, tac chṛṇuṣva narādhipa ||

tatas tu sa varān labdhvā, dharmmād dharmmabhṛtām varaḥ |

gatvāśramaṃ brāhmaṇebhya, ācakhyau sarvvam eva tat ||

kathayitvā tu tat sarvvaṃ, brāhmaṇebhyo yudhiṣṭhiraḥ |

araṇīsahitaṃ †bhāṇḍaṃ†, brāhmaṇāya nyavedayat ||

tato yudhiṣthiro rājā, dharmmaputro mahāmanāḥ |

sannimantryānujān sarvvā,n iti hovāca pārthava ||

dvādaśemāni varṣāṇi, rāṣṭrād viproṣitā vayaṃ |

trayodaśo yaṃ saṃprāptaḥ, kṛcchaḥ(!) paramadurvvaśa(!)ḥ || (fol. 1v1–6)

End

nyavedayat pāṇḍavebhyo, virāṭaḥ prītimāṃs tadā |

kēte vivāhe tu tadā, dharmmaputro yudhiṣṭhiraḥ ||

brāhmaṇebhyo dadau vittaṃ, yad upāharad acyutaḥ |

gosahasrāṇi ratnāṇi(!), vastrāṇi vividhāni ca ||

bhūṣanā(!)ni(!) ca mukhyāni, yānāni śayanāni ca |

bhojanāni ca divyāni, yānāni vividhāni ca ||

tan mahotsavasaṃkāsaṃ, hṛṣṭapuṣṭajanākulaṃ |

nagaraṃ matsyarājasya, śuśubhe bharatarṣabha ||     ||

kurukṣetre ca yat proktaṃ, gamgāsāgarasamgame |

śrāddhaṃ kṛtvā pitṛnān(!) tu, phalam āpnoti mānavaḥ ||

ity uktvā bhagavān kṛṣṇaḥ pūjitas tair nnarādhipaiḥ ||

babhūva tuṣṇīṃ te sarvve, prajagmuś ca yathāgatāḥ ||     ||      || (fol. 82r5–8 and 82v5–7)

Sub-colophon

iti śrīmahābhārate virāṭaparvvaṇi abhimanyuvivāhe || 73 ||     || (fol. 82r8)

Colophon

iti śrīmahābhārate virāṭaparvvaṇi śatasāhastryāṃ saṃhitāyāṃ, vaiyāśikyāṃ virāṭaparvva samāptaṃ ||     || 74 ||     || (fol. 82v7)

Microfilm Details

Reel No. B 250/2

Date of Filming 27-03-1972

Exposures 84

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of 31v–32r

Catalogued by RK

Date 18-01-2008

Bibliography