B 250-3 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 250/3
Title: Mahābhārata
Dimensions: 45 x 12 cm x 203 folios
Material: paper?
Condition: complete
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/1018
Remarks: Bhīṣmaparvan; art of A 308/12, B 250/2, B 243/7, B 250/3, B 250/8, A 308/14, B 245/4, B 245/5, A 303/9, B 251/7, A 310/4


Reel No. B 250-3

Inventory No.: 30948

Title Mahābhārata

Remarks The text covered is Bhīṣmaparvan.

Author attributed to Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete; missing folio: 79 (the second foliation)

Size 46.0 x 12.0 cm

Folios 105+98 = 203

Lines per Folio 9

Foliation figures in the extreme lower right-hand margin on the verso

The MS contains two foliation. The first foliation runs up to the fol. 105v and the second start from 1 and runs up to 98.

Place of Deposit NAK

Accession No. 1/1018

Manuscript Features

After fol. 150v, the MS is written with a different hand.

Excerpts

Beginning

❖ oṃ namo bhagavate vāsudevāya ||

nārāyaṇaṃ namaskṛtya, narañ caiva narottamaṃ ||

devīṃ sarasvatīñ caiva, tato jayam udīraye(!) ||     ||

janamejaya uvāca ||

kathaṃ yuyudhire vīrāḥ kurupāṇḍavasomakāḥ |

parthivāḥ sumahātmāno, nānādeśasamāgatāḥ ||     ||

vaiśampāyana uvāca ||

yathā yuyudhire vīrāḥ kurupāṇḍavasomakāḥ |

tapaḥkṣetre kurukṣetre, śṛṇu tvaṃ pṛthivīpate ||

te vatīryya kurukṣetraṃ, pāṇḍavāḥ sahasomakāḥ ||

kauravāḥ samavarttanta, jigīṣanto mahābalāḥ ||

vedādhyayanasampannāḥ sarve yuddhābhinandinaḥ |

āsaṃśanto jayaṃ uddhe, balenābhimukhe raṇe |

abhiyāya ca durddharṣā, dhārttarāṣṭrasya vāhinīṃ ||

prāṅmukhāḥ paścime bhāge, nyaviśanta sasainikāḥ | (fol. 1v1–5)

End

bhīṣma uvāca ||

na cec chakyaṃ ya(!)thotpraṣṭuṃ, caivam etat sudāruṇaṃ |

anujānāmi karṇṇa tvā(!), yudhyasva svargakāṃ(!)myayā ||

nirmmanyur gatasaṃrambhaḥ kṛtavarmmā raṇai(!) saha |

yathāśakti yathotsāhaṃ, satāṃ vṛr(!)tteṣu vṛttavān ||

ahaṃ tvām anujānāmi, yad icchasi tathāpnuhi |

tvaṃ hi kṣatrajitā(!) llokā,n avāpsyasi na saṃśayaḥ ||

yudhyasva nirahaṃkāro, balavīryyavyapāśrayāḥ |

dharmyā(!)d hi yuddhācchreyo nyat, kṣatriyasya na vidyate ||

praśame hi kṛto yatnaḥ, samuhān suciraṃ mayā |

na ca me saṃkita(!) karttuṃ, yato dharmmas tato jaya(!) ||     ||

sañjaya uvāca ||

ity uktavantaṃ gāṃgeya,m iti vādya(!) prarudya ca |

rādheyo ratham āruhya, prāyāt tava sutaṃ prabho ||     ||     || (fol. 97v8–98r3)

Colophon

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyāṃ bhīṣmaparvvaṃ(!) samāptaṃ ||     ||

śrīśrībhūpatīndramallo jayati ||     ||

śrīkṛṣṇāya namaḥ ||     || (fol. 98r3–4)

Microfilm Details

Reel No. B 250/3

Date of Filming 27-03-1972

Exposures 208

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 1v–2r, 20v–21r and 45v–46r

Catalogued by RK

Date 22-01-2008

Bibliography