B 250-4 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 250/4
Title: Mahābhārata
Dimensions: 44 x 13.5 cm x 134 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/1007
Remarks: Bhīṣmaparvan


Reel No. B 250-4 Inventory No. 31279

Title Mahābhārata

Remarks The text covered is the Bhīṣmaparvan.

Author attributed to Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; available folios: 1–23, 1–111

Size 44.0 x 13.5 cm

Folios 134

Lines per Folio 9–13

Foliation The MS contains two foliations:

Fols. 1–23 figures on the verso, in the middle left-hand and right-hand margins (the abbreviation bhīṣma. is written in the upper left-hand margin)

Fols. 1–111 figures on the verso, in the upper left-hand margin under the abbreviation bhīṣma. and in the extreme lower right-hand margin

Date of Copying The date mentioned in the colophon, obviously incorrect, is ŚS 16.

Place of Deposit NAK

Accession No. 1/1007

Manuscript Features

The first foliation contains adhyāyas 1–22. Fol. 23 covers adhyāya 23.1–. The second foliation starts at adhyāya 41. (Poona edition) and runs up to the end of the parvan.

Excerpts

Beginning

oṃ namo bhagavate vāsudevāya ||     ||

śrīgaṇādhipataye namaḥ ||     ||

nārāyaṇaṃ namaskṛtyaṃ(!) naraṃ caiva narottamaṃ ||

devīṃ sarasvatīṃ vyāsaṃ tato jayam udīrayet || 1 ||

|| janamejaya uvāca ||     ||

kathaṃ yuyudhire vīrāḥ kurupāṃḍavasomakāḥ ||

parthivāś ca mahābhāgā nanādeśasamāgatāḥ ||

|| vaiśam ||

tathā yuyudhire virāḥ kurupāṃḍavasomakāḥ ||

kurukṣetre tapaḥkṣetre śṛṇu tat pṛthivīpate ||

avatīryya kurukṣetraṃ pāṃḍavāḥ sahasomakāḥ ||

kauravān abhyavarttanta jīgīṣaṃto mahābalāḥ ||

vedādhyayanasampannāḥ sarve yuddhābhinaṃdinaḥ ||

āśa(!)saṃto jayaṃ yuddhe bāṃdhavābhimukhā reṇe ||

abhiyāya durādharṣā dhārttarāṣṭrasya vāhinīṃ ||

prāṅmukhāḥ paścime bhāge nāvasanta sasainaikāḥ || (fol. 1v1–5, 1st foliation)

<<<Give beginning of 2nd foliation.>>>

End

<<<Give end of 1st foliation.>>>

|| bhīṣma uvāca ||     ||

na ce(!) chakyam avasraṣṭuṃ vairam etat sudāruṇam ||

anujānāmi karṇa tvāṃ yudhyasva svargakāmyayā ||

nirmanyur gatasaṃrabdhaḥ(!) kṛtavarmmā raṇais saha ||

yathāśakti(!) yathotsāhaṃ satāṃ vṛtteṣu vṛttavān ||

ahaṃ tvām anujānāmi yad icha(!)si tad āpnuhi ||

kṣatradharmmajitā(!) llokān avāpsyasi na saṃśayaḥ ||

yudhyasva nirahaṃkāro balavīryyavyapāśrayaḥ ||

dharmmād hi yuddhācchreyo[’]nyat kṣatriyasya na vidyate ||

praśaṃsā(!) hi kṛto yatnaḥ samuhān suciraṃ mayā ||

na caiva śaṃkitaḥ karttuṃ karṇa satyaṃ bravīmi te ||

|| saṃjaya uvāca ||     ||

ity uktavati gāṃgeye abhivādya prarudya ca |

rādheyo ratham āruhya prāyāt tava sutaṃ prati ||     || (fol. 111r7–12)

Colophon

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāśikyāṃ bhīṣmaparvvaṇi bhīṣmakarṇasaṃvādaḥ samāptaḥ ||     ||

śubham astu ○

śrīśāke 16 māse kārttike ravitiṣyakṛṣṇasaptamyāṃ likhitam idaṃ pustakam ||

śrīrāmakṛṣṇārppaṇam astu ||

śivārppaṇam astu ||     || (fol. 111r12–13)

Microfilm Details

Reel No. B 250/4

Date of Filming 27-03-1972

Exposures 139

Used Copy Kathmandu

Type of Film positive

Remarks Fols. 22v–23r and 23v–24r are in reverse order.

Catalogued by RK

Date 28-01-2008

Bibliography