B 250-5 Mahābhārata

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 250/5
Title: Mahābhārata
Dimensions: 33.5 x 6.7 cm x 153 folios
Material: paper?
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/1016
Remarks: Virāṭaparvan


Reel No. B 250-5

Inventory No. 31225

Title Mahābhārata(Virāṭaparvan)

Remarks

Author

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Maithili

Material paper

State complete

Size 33.5 x 6.7 cm

Binding Hole(s)

Folios 155

Lines per Folio 5

Foliation figures in the left-hand margin next to the word śrī


Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK


Accession No. 1/1016


Manuscript Features

Fol. 41 has been mentioned twice to the two successive folios. There are two exposures of fols. 17v–18r, 33v–34r and 130v–131r.

Excerpts

Beginning

oṁ namo mahāgaṇēśāya ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ | devīṃ sarasvatīṃ ⟨vyāsa⟩ [[caiva]] tato jayam udīrayet ||

janamejaya uvāca ||

kathaṃ virāṭanagare mama pūrvvapitāmahāḥ | ajñātavāsam ukhi(!)tā duryyodhanabhayārdditāḥ ||

viaśampāyana uvāca ||

yathā virāṭanagare tava pūrvvapitāmahā ajñātavāsam ukhi(!)tās tacchṛṇuṣva narādhipa ||

tathā tu sa varā[ṃ]llabdhvā dharmmād dharmmabhṛtām varaḥ | gatvāśramaṃ brāhmaṇebhya tha ācakhyau sarvvam eva tat ||

kathayitvā tu tat sarvvaṃ brāhmaṇebhyo yudhiṣṭhiraḥ | araṇīsahitaṃ tasmai brāhmaṇāya nyavedayat ||

tato yudhiṣṭhiro rājā dharmmaputro mahāmanāḥ | sannikṛṣyānu⟪i⟫jān sarvaan iti hovāca bhārata ||

dvādaśemāni varṣāṇi ⟪ni⟫ svarāṣṭrāt proṣo[[tā]]vayaṃ | trayodaśo yaṃ saṃprāpta[ḥ] kṛcchraḥ paramadurvvasaḥ ||

tat sādhu kaunteya ito vāsam ajjuna rocaya | yatremā vasatīḥ sarvvā vasāmo ʼviditāḥ paraiḥ ||

arjjuna uvāca ||

tasyai[va] varadānena dharmmasya manujādhipa | ajñātā vicariṣyāmo narāṇām bharatarṣabha |

kin tu vāsāya rāṣṭrāṇi kīttayiṣyāmi kānicit | ramaṇīyāni guptāni teṣāṃ kiñcit sma rocaya |

santi ramyā janapadā bahvannāḥ paritaḥ kurūn | pāñcālāś cedimatsyāś ca sūrasenāḥ paṭaccharāḥ |

daśārṇṇā navarāṣṭrañ ca mallāḥ śālvā yugandharāḥ | kuntirāṣṭraṃ suvistīrṇṇaṃ surāṣṭrāvantayas tathā | (fol. 1v1–2r4)

End

sudeṣṇāñ ca puraskṛtya matsyānāṃ ca varā striyaḥ | ājagmuś cārusarvvāṅgī(!) sumṛṣṭamaṇikuṇḍalāḥ |

varṇṇopapanās tā nāryyo rūpavatyaḥ svalaṅkṛtāḥ | sarvvāsām abhavat kṛṣṇā rūpeṇa yaśasā śriyā |

parivāryyottarān tān tu rājaputrīm alaṅkṛtāṃ | sacīm iva mahendrasya puraskṛtyopatasthire |

tāṃ pratyagṛhṇāt kaunteyaḥ sutasyārthe dhanañjayaḥ | saubhadrasyānavadyāṅgī tvi(!)rāṭatanayāṃ tadā |

tatrātiṣṭhan mahārāho(!) rūpam idrasya dhārayan | sutān tāṃ pratijagrāha kuntīputro yudhiṣṭhiraḥ |

pratigṛhya tu tāṃ pārthaḥ puraskṛtya janārdanaṃ | vivāhaṅkārayāasa saubhadrasya mahātmanaḥ | tasmai saptasahasrāṇi hayānām vātaraṃhasāṃ | dve ca nāgaśate mukhye prādād bahudhanan tadā |

hutvā samyak samṛddhāgnim arccayitvā dvijanmanaḥ | rājyaṃ dhanaṃ ca koṣaṃ ca sarvvam ātmānam eva ca |

nyavedayat pāṇḍavebhyo virātaḥ prītimāṃs tadā | kṛte vivāhe tu tadā dharmmaputro yudhiṣṭhiraḥ |

brāhmaṇebhyo dadau cittaṃ yad upāharad acyutaḥ | gosahasrāṇi ratnāni vastrāṇi vividhāni ca |

bhūṣaṇāni ca mukhyāni yānāni vividhāni ca | bhojanāni ca divyāni śayanāni vividhāni ca |

tan mahotsavasaṅkāśaṃ tuṣṭapuṣṭajanākulaṃ | nagaraṃ matsyarājasya śuśubhe bharatarṣabha || || (fol. 154r1–154v3)

Colophon

iti śrīmahābhārate virāṭaparvvaṇy abhimanyuvivāhāḥ || 73 || (fol. 154v3–4)

Microfilm Details

Reel No. B 250/5

Date of Filming 27-03-1972

Exposures 162

Used Copy

Type of Film

Remarks

Catalogued by NK

Date 04-07-2011

Bibliography