B 250-6 Mahābhārata

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 250/6
Title: Mahābhārata
Dimensions: 31 x 7 cm x 161 folios
Material: paper?
Condition: complete
Scripts: Maithili
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/1062
Remarks: Virāṭaparvan


Reel No. B 250-6

Inventory No. 31224

Title Mahābhārata(virāṭaparvan)

Remarks

Author

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Maithili

Material paper

State complete

Size 31.0 x 7.0 cm

Binding Hole(s)

Folios 160

Lines per Folio 6

Foliation figures in the left-hand margin of the verso next to the word śrī


Scribe ???

Date of Copying NS 76?

Place of Copying

King Prakāśa Malla

Donor

Owner/Deliverer

Place of Deposit NAK


Accession No. 1/1062


Manuscript Features

The scribe and the date of copying are mentioned in the colophon but we could not read it.

The colophon is followed by a scattered folio of an anonymous text reading:

❖ oṁ namaḥ śrīrāmacandrāya ||

namas tasmai munīndrāya śīyutāya tapasvine | sarvvajñānādhivāsāya vālmīkāya namo namaḥ |

saṃkulaṃ dānavendraiś ca pātālatalavāsibhiḥ | lomaharṣaṇam akṣobhyaṃ dṛṣṭvā te

Fol. 131 has been mentioned twice to the two successive folios. There are two exposures of fols. 24v–25r and 63v–65r.

Excerpts

Beginning

❖ oṁ namo gopījanavallabhāya ||

nārāyaṇaṃ namaskṛtya narañ caiva narottamaṃ | devīṃ sarasvatīñ caiva tato jayam udīrayet ||

janamejaya uvāca |

kathaṃ virāṭanagare mama pūrvvapitāmahāḥ | ajñātavāsam uṣitā duryyodhanabhayārditāḥ ||

vaiśampāyana uvāca ||

yathā virāṭanagare tava pūrvvapitāmahāḥ | ajñātavāsam uṣitā[s] tac chṛṇuṣva narādhipa ||

tathā ca sa varā[ṁ]l labdhvā dharmmād dharmmabhṛtām varaḥ | gatvāśramaṃ brāhmaṇebhya ācakhyau sarvvam eva tat |

kathayitvā tu tat sarvvaṃ brāhmaṇebhyo yudhiṣṭhiraḥ | araṇīsahitaṃ bhāṇḍaṃ brāhmaṇāya nyavedayat |

tato yudhiṣṭhiro rājā dharmmaputro mahāmanāḥ | sannimantryānujān sarvvān iti hovāca pārthiva⟪ḥ⟫ | (fol. 1v1–6)

End

tan mahotsavasaṃkāśaṃ hṛṣṭapuṣṭajanākulaṃ | nagaraṃ matsyarājasya śuśubhe bharatarṣabha || (fo. 157v5–6) <ref> Here ends the Virāṭaparvan according to the Poona edition of the MB.</ref>

vaiśampāyana uvāca ||

kṛtvā vihāhan tu kurupravīrās tathābhimanor muditāḥ svapakṣāḥ | viśramya catvāryuṣasaḥ pratītāḥ sabhāṃ virāṭasya tato [ʼ]tha jagmuḥ ||

caturtham etad vipulaṃ vaitāṭaparvvavarṇṇitaṃ | atrāpi parisaṃkhyānam adhyāyānāṃ mahātmanāṃ |

ya idaṃ śṛṇuyān nityaṃ viprāṇāṃ paṭhatāṃ śuciḥ | ajñātavāsaṃ pārthānāṃ gūḍhakarmāṇi kurvvatāṃ |

jīmūtaghātanañ caiva kīcakānāṃ nipātanaṃ | krīḍanaṃ matsyarājasya kṛṣṇāyā manyumārjanaṃ |

vijayaṃ caiva pārthānāṃ gavāṃ nigrahamokṣaṇaṃ | samāgamañ ca devānāṃ śakrādīnāñ ca kīrttanaṃ |

mahotsavañ ca matyānā⟪ṃ⟫m uttarāpratipādanaṃ | udayaṃ pāṇḍuputrāṇāṃ pūjāñ caiva viśeṣataḥ |

sa sarvvaguṇasampannaṃ vājimedhaphalaṃ labhet | cāndrāyaṇasahasrāṇāṃ śataṃ mamoparāmināṃ |

phalam āpnoti vai martyaḥ śrutvā samyak kathām imāṃ | varddhate [ʼ]nudinañ cāpi śuklapakṣe yathā śaśī |

putrapautraiḥ parivṛttaḥ sādhūnāṃ caiva sammataḥ | brāhmaṇo labhate vidyāṃ kṣatriyo vijayī bhavet | vaiśyas tu labhate lābhaṃ śudro balatām iyāt | pitṝn uddiśya paṭhati gayāyāṃ piṇḍado bhavet |

kurukṣete ca yat proktaṃ gaṅgāsāgarasaṃgame | śrāddhaṃ kṛtvā pitṝṇān tu phalam āpnoti mānavaḥ |

ity uktvā bhagavān kṛṣṇaḥ pūjitas tair narādhipaiḥ | babhūva tūṣṇīṃ te sarvve prajagmuś ca yathāgatāḥ || (fol. 157v6–158v5)


Colophon

iti śrīmahābhārate virāṭaparvvaṇi śatasāhasryāṃ saṃhitāyāṃ vaiyāśikyāṃ virāṭaṃ samāptaṃ || ‥‥‥ (rasa)śaile ca gate nepālavatsare | śukle kṛṣṇāṣṭamī bhaume ‥ ‥ bhāratasaṃhitā | śrīmatprakāśamallena pālite bhaktapaṭṭane | alikhan mohanaḥ śrīmān‥ maḥ (syākhe tvarānvitaḥ) oṁ namo gopījanavallabhāya ||

ādarśadoṣān mativibhramād vā tvarāviśeṣāl likhanasya vegāt | yad atra śuddhaṃ tad aśuddhavarṇṇaṃ kṣamantu santaḥ khalu leṣakasya || ||

(svastasti) te kuśalam astu cirāyur astu gohastivājidhanadhānyasamṛddhir astu aiśvaryyam astu vijayo stu ripukṣayo stu saubhāgyam astu satataṃ haribhaktir astu || (fol. 158v5–159r6)


<references/>

Microfilm Details

Reel No. B 250/6

Date of Filming 27-03-1972

Exposures 166

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by NK

Date 05-07-2011

Bibliography